________________
करोतियासा वाहिरपेसणगारियत्तिभणिया कंऽयंतिकामितिअनुकंपिता कंडयंतीतंडलान् उटूखलादौक्षोदयंति कंडयंतिकाता 1 एवंकुट्टयंतिकातिलादीनां चूर्णनकारिका पेपयंतिकागोधमादीनाघरट्टादिनापेषणकारिकार पंतिका यंत्रकेव्रीहिकोद्रवादीनानिस्तु पत्वकारिकारंधयंतिका प्रोदनस्यपाचिका परिवेषयंतिकाभोजनपरिवेषणकारिका परिभाजयंतिकापर्य दिनेखजनग्रहेषु खंडवा *
वत्तियाविणवरंतस्मकुलधरस्म कंडयतियंचकुट्टितियंच पीसणियंचएवंरुधतियंचरंधतियंचपरिवेस । श्यसहितघणासाधुसाधवी श्रावकथाविकानेहीलनीयहुतिहाजिहा परभवनेविषेत्रनंतासंसारमांहि पर्यटनपरिभ्रमणकरस्येजिम मतेउमितावडीवडपमानीदासी पण पामीतिमतेसाधसाधवीथाइ इमबीजीभोगवतीवडतेडीवीजा सालिनादाणापाणीयापे इहाएतलोविमेपछेते मूलगासालिनादाणाखाधाजागीने तेभोगवतीनामातापितानीसाखि दयावतीछतीतंडुलादिकणप्रतेंऊखला दिकनेविषनाखतीछे तेप्रतेकरेएतलेचोखाधाननीखाडणारीप्रतेकरेकुट्यतिकातिलादिकने कूटीचूर्णनीकरणहारीतेप्रतेकरीपे गोडंचादिकनेघरटीआदिकेकरीदलणहारीपोसगाहारीथामे दूसर घंतिकाक उखलामाडियालीसालिकोद्रयादिकनातुसअपरला