SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ न् य जा.टी. सूत्र भाषा MEM उरालेयमित्यादि अर्थलाभो इत्यादिपु भविष्यतीतिशेषोदृश्यः एवंउपट हयन्ननुमोदयन् एवं खलुत्ति एवं रूपादुक्तफलसाधनसन र्थात् स्वप्नाद्दारकंप्रजनिष्यसीति संबंध: यहपडिपुणाणंति प्रतिपूर्णेपुपया: सप्तस्यर्थत्वात् अर्द्धमष्टमं येषु तान्यर्द्धाष्टमानि तेषुरात्रिं दिवेष्वहोरात्रेषुव्यतिक्रातेषु कुलकेत्वादीन्येकादयपदानि तत्रकेतुश्चि ध्वजदूत्यर्थः केतुरिवकेतुरभूतभूतत्वात् कुलस्य केतुः कुल लाभोभोगलाभो सुक्खलाभोदेवाणुप्पिए एवंखलुतुमं देवागुप्पिए एवरहंमासागवड पडिपुखारांच ङ्घ ट्टमाणंराइ ं दियाणंविदूक ताणं श्रम्हकुलके कुलदीवं कुलपब्वयंकुलवडिंसयं कुलतिलयं कुलकि नुप्रियेहेधारिणौइमअनुमोदतो थकोइणेप्रकारे काफलनाकारणना समर्थथकीखप्रनादेखवाथको खलुनिश्चयतु हे देवानुप्रियेनव मासवडघणुंप्रतिपूर्णसंपूर्णउपर अर्द्ध आधोठमोछे जेदिवसनेविषे ते र्द्धाष्टमकहीये तेरात्रिदिवसव्यतिक्रमे थकेएतलेनवमास संपूर्णपूराअनेउपर साढेसातच होरात्रिव्यतिक्रमेथके आपणाकुलनेविषेकेतुध्वजासरिखोपुत्रस्य श्रमणाकुलनेविषेदीवासरियो होस्य प्रकासनोकरणहार आपणाकुलने विधेपर्वतसारिखीहोस्य पर्वतनीपरे पराभवीनसकीये कुलनेमा हे अवतंसशेखरमुकट रू *
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy