SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ 羅器器器端點點 NE नामुत्पादाद्विगमाहा नित्यपक्षोनदोषायेति पुंडरीकेणआदिदेवगणक्षरेण निर्वाणत:उपलक्षित: पर्वतस्तस्यतत्वप्रथमं नितत्वात् वयविहारविहर इतएणंसेथावच्चापुत्ते अणगारसहस्लेणंसदिसंपरिबुडे जेणेवपुडरीएपब्बएतेणेवउवाग च्छइरत्तापुडरीयंपब्वयंसणियंश्टुरुहंतिरत्ता सेयषणसणिगासंदेवसरिणवायपुढ विसिलापट्टयंजावपा ओवगाणंसमणुवणेतएणसेथावञ्चायुत्तेणामंत्रणगारे बजणिवासाणिसामणपरियागंपाउणित्तामासि * सोगंधिकानगरीयकी नीलासोकउद्यानथकी नीकलेनीक लौने विहारकरीने वाहिरवीजाजनपददेसमाहि विहारप्रतेकरेकरीने निवारियावच्चापन अणगारसाधु साधुचारित्रीयासंघाते परिवस्योछतो जिहापुडरोकपर्वतछत्रीतमदेवने पुंडरीकगणधरेनि णथकीउलखाणोजेपर्वततेपुंडरीकपर्वतकहीये तेपुडरीकगणधरनेतेपर्वतनेविपे प्रथमपहिलामोक्षजावामणीथकीपुडरीकपर्वत जयपर्वतो तितायावावीने पुंडरीकपर्वत क्षेत्रु जयपर्वतप्रते धीरे१सास्तोऊपरचढेउपरचढीने मेघनासमुहसरिखोस्या सवकालोएडयो जिहादेवतानासमूहयावीमीडाविनोदकरेकेएहवं जेटथवीसिखापट्टतेप्रते दृष्टिजोदूपंजीप्रमा करीने तिहाजि 黑器端器器諾諾器端器器端點燃器
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy