SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ EKHEN BE DEKHE RE BHERE ARE DEFENCE दके व्याकरणेशब्दलक्षणेदसि पद्यवचनलक्षणनिरूपकेनिरुक्त शब्दनिरुक्तप्रतिपादके ज्योतिषामयनेज्योतिःशास्त्र े अन्येषुचब्राह्म णकेषुशास्त्र ेषुच सुपरिनिष्ठितदूतिवाचनातर पंचयम पंचनियमयुक्त तत्र पंचयमाः प्राणातिपातविरमणादयः नियमास्तुशौचसंतोष तप,खाध्यायेश्वरप्रणिधानानि शौचमूलकंयमनियममीलनाद्दशप्रकारं धातुरक्तानिवस्त्राणिप्रवराणि परिहितोयः सतथात्रिदंडा दीनिसप्तहस्तेगतानियस्य सतथा तत्रकु डिकाकमंडलुः क्वचित्काचनिकाकरोटिकावाधीयते तेचक्रमेण रुद्राचाचतमालाम्टद्भाजनं वोच्यतेषणालिकंत्रिकाष्ठिका अंकुशोटचपल्लवच्छेदार्थः पवित्रकंताम्रमय मंगुलीयकं केसरीचीवर खंडप्रमाज्ज नार्थं संखाणंतिसांख्य मंचसोयधम्मं च तित्याभिसेयंच श्राघवेमाणेपणवेमाणे घाउरत्तवत्थपरिहियएतिदंडकु' डियछत्त कोएकठाकरिवाथकीदसप्रकार परिव्राजकसन्यासीनोधर्मतेप्रते दानधर्मरथघोडावाहनादिभूमिदानए मोक्षमार्गचपुनःअने'जलसो चधर्मचपुनः वलीतीर्थाभिषेकतीर्थगंगायमुनाप्रमुखतीर्थनेविषे नाहणकर वो एहवाधर्मप्र ते आघोडपदेसकहतोछतो लाभदेखाडीने प्ररुपतोछतो धातुगेरूद्रक्तराताकीधाजे वस्त्र ते पहियोके जेतेपरिव्राजकत्रिणिदंड १ कु डिकाकमंडलुर छन्त्र मोरपौंछरछन्न्रालिका
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy