SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ पादपोंछनं रजोहरणंउसहभेसज्जेणंभेषजपथ्यं पाडिहारेणं पीढफलगसेज्जासंथारएणं पडिलाभेमाणे प्रातिहारिकेण पुनस्ममर्म णीयेनपीठमासनंफलकमवष्टंभार्थ शय्यावसति:शयनवायत्र प्रसारितपादःखप्यते संस्तारकोलघुतर: अहापरिग्गहीएहिंतवोकम्मईि चापुत्त वहियाजण वयविहारंविहरद् तेण कालेण तेणं समएण सोगंधियाणामण्यरोहोत्था वणो णौलासोएउज्जाणे वणोतथणंसोगंधियाए णयरोएसुदंसणेणामसेठ्ठीपरिवसद अड्डजाव अपरिभूए तेण कालेण तेण समएण सुएणामंपरिब्बायएहोत्था रिउव्वेयजजुब्वेय सामवेयअथवण साधुनासेवकथयाएतलेश्रावकथया तिवारपछीथावच्चापुत्राचार्यतिहाथकीबाहिरजनपददेसमाहि विहारमतेकरे तेकालतेसमय नेविषे सोगंधिकानामनगरीहूतीहुई तेहनोवर्णक उववाईथौजाणियो तिहानीलासोकनामाउद्यानवनखंडछे तेहनोवर्णकउववा * ईथौजाणिवोतिहासोगंधिकानगरीनेविषेसुदर्सननामासेठिवसेछे घणीद्धिके जिहाअपरिभतअणगणीलक्ष्मीछ तेकालतेसमय विषेसुकनामापरिव्राजकसन्यासीहतोतेकेहवोछे रिजवेदश्ययुर्वेदरसामवेद३ अथर्वणनामावेद साठितंत्रकापिलीयसास्त्रनेविषे 飛装器端業識談談罷器諾諾號器端
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy