SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ सामीतिमनाः परमसोमणसिया परमंसौमनस्य संजातंयस्याःसा परमसौमनस्थिताइर्षवशेनविसर्पहिस्तारयायिहृदयंयस्याःसातथा * सर्वाणिप्रायएकाथिकान्य तानिपदानि प्रमोदप्रकर्षप्रतिपादनार्थत्वात् स्तुतिरूपत्वाचनतुष्टानि पाइचवताइर्षभयादिभिराक्षिप्तम नास्तथा स्तुवनिदन्यत्मदमसरुवयात्तत्पुनरुक्त'नदोपायेति? पञ्चोरुचत्ति प्रत्यवरोइति अत्वरितमानसौत्सुक्याभावेन पचपलं कायत:यसंचातया अस्खलत्याअवलंयितया अविच्छिन्नयारानससरिसीएत्ति राजहंसगमनसदृश्यागत्या ताइिंतयाविशिष्टगुणो एहइश्सयणिज्जाोउ इपायपीढात्रोपच्चोरहइश्त्ताअतुरियमचवलमसंभंताएअविलंबियाएराय हंसमरिसौगईए जेणामेवतेसेणियेराया तणामेवउवागच्छदूरत्ता सेणियंरायंताहिं इट्टाहिकंताहिं ऊठीने पादपीठिकासिंहासगाथकीनीचोपगम किवानोपीदोयोटलीतेथकीऊतरेतरीने मनेकरीउलावलपणानेयभावे अचपल कायायकोचपलपयोनही संभ्रांतपगोकरीकिक्षाखलनामामतीनची विलंरचितपणेकरी अविच्छिन्नपणे राजहंसनासरिखीगति करीजिहाणिकराजाछे तिलांजराणी यावे अतिशयम पधारपधारीने श्रेणिकराजाप्रतेविशिष्टगुणेकरीसहिततेणेतेराजानेदृष्टया 奈器器默默誰器業業装議點需式 3 -2 012 - - -
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy