SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ जा टी० गोक्षीरस्य यफेनस्य वरजनीकरस्येवचमकाथः प्रभायस्यसतथातंअथवाहाररजतषीरसागरदगरयमहासेलपंडुरतरो रमणिज्जदरिस * णिज्जहारादिन्यःपाडुरतरोयः सतयापूच्च महाथैलो महाहिमवान् तथाउर्विस्तीर्ण:रमणीयोरम्योतएव दर्शनीयइति पदचत ष्टयस्य कर्मधारयोतस्तं तथाथिरलट्ठपउहपीवरसुसिलिट्ठविसिट्ठतिक्खदाढा विडंवियमुई स्थिरावप्रकम्पौलष्ठीमनोजौप्रकोष्ठौ कूर्परा ग्रेतनभागौ यस्यसतथा तथापीवरास्थ लासुनिष्टा अतिसर्वराविशिष्टामनोहरातीक्षणा यादंष्ट्रास्ताभिःकृत्वा विडंवियंतिविडतंमुख यस्यसतथा तत:कर्मधारयोतस्तं तथापरिकम्मियजच्चकमलकोमलमाईय सोहंतलट्ठउट्ठ परिकर्मितंकृतपरिकर्ममायत्ति मालाषान् परिमितइत्यर्थः शेषंप्रतीतं तथारत्तप्पलपत्तमउयसुकुमालतालुनिल्लालियग्गजीई रजोत्पलपत्रमिवम्दुकेभ्यः सुकुमारमतिकोमलं तालचनिालितानाप्रसारिताग्राजिहाचयस्य सतथातस्त तथामङगुलियभिसंतपिगलच्छं मधुगुटिकवक्षौद्रवर्तिरिवभिसंतन्तिदीप्य मानेपिंगलेकपिलेअक्षिणीयस्य सतथातंतथासूसागयपवरकणयताविययावत्तायंतवद्दतड्डियविमलसरिसणवणं मूषागतंमन्मयभा जनविशेषस्य यत्नवरंकनकतापितमग्निध्मानात् यावत्तायति यावत कुर्वन्तथा उत्तेचतहितेचविश्वेचविमलेच सदृशेचसमानेनय नेयस्यसतथातं अत्रचवट्टतड्डत्य तावदेवपुस्तकेदृष्टं संभावनयातुत्ततद्दि तइति व्याख्यातमिति पाठांतरणत वट्टपडिपुरणपसत्यनि MEENEMAKEEWANANEERINEMA TER
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy