________________
* द्रुना अविद्यमानराजादिकृतोपद्रवेत्यर्थः सुभिक्खासभिक्षा सुष्टुमनोज्ञा प्रचुराभिक्षा भिक्षकाणांयस्यासासुभिक्षा अतएवपापण्डिना अ 4 ग्टहस्थानांच वीसत्यमुहावासा विश्वस्ताना निर्भयानामनुत्सुकाना वासुख:सुखस्वरूपः शुभोवाआवासो यस्यासातथा अणेगको र डीकोडुविया इणनियुइसहा अनेकाःकोटयोद्रव्यसंख्याया स्वरूपपरिमाणेवा येपाते अनेककोटयः तै:कौटुंबिकैः कौटुम्बिभि: आकी
संकुलायातथा साचासौ निर्टताच सन्तुष्टजनयोगात्सन्तोषवतीति कर्मधारयोऽतएव साचासौ मुखाचशुभावाचेति कर्मधारयः नडनदृगजलमलमुट्ठिय वेलंवयकहकमठकलासकयारक्सगलंखमंग्यगणदूलतयोगिायप्रगोगतालाचरागाचरिया नटानाटकानाना टयितारो नर्तका: येत्यन्ति अंकोलाइत्येके जलायरवालका: रानःस्तोत्रपाठका इत्यन्य मला:प्रतीता: मौटिकामलाएव ये मुष्टिभिः प्रहरन्ति विडम्बकाः विदूषका:कयका:प्रतीताः सवका: येउत्सयन्ते नद्यादिकंयातरति लासकाः येरासकान्गायन्ति जय शब्दप्रयोकारोवाभांडात्यर्थः पाख्यायकाः येशुभाशुभमाख्यातिलंग्नामहावंगाग्रग्वेलका: मनाचित्रफलकहस्ताः भिनका:वगायला वणाभिधानयाद्यविशेषपन्तः तुययीणिका: वीणावादका: अनेकेचये तालाचरासालादानेन प्रेक्षाकारिणसरनुचरिता ग्रामेपिता यासातथा पारामुज्जागग्रगडतलायदीजिय वप्पिणगुणोपवेया गारमयंतियेषु माधवीलता ग्ट शादिप दम्पत्यादीनिते पारामाः
HLEHENERH