SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ तिईपत्स्वस्थानत्याननेन संसारयतिपुन:ईपत्स्वस्थानात् स्थानांतरनयनेन चालयति स्थानांतरनयनेनस्पंदयति किंचिञ्चलनेन ? PE घयति हसास्पर्शनेन क्षोभयति ईपद्भुमिमुत्कीर्यतत्प्रवेशनेन' कर्णमूलंसित्ति स्वकीयकर्णसमीपेटत्वा टिट्टियत्तिगन्दायमानंकरोति ममएत्थकौलावणमऊरी पोयएभविस्संतिउदाहुणोभविसतित्तिकट्टतमजरीअंडयं अभिक्षण उव्वत्तेइपरियत्तइ आसारेसंसारेचालेइफदेघट्ट देखोभेद् अभिक्खणंरकणमूल सिटिट्टियावेइ तएणंसेवणमऊरौअंडए अभिक्खणंर उवइज्जमाणेनावटिट्टियाविज्नमाणे पोचडेनाएयाविहोत्था से एयौविचारणाकरीने तेयननीमोरडीना पंडाप्रतेयारंवारवलीयली उचुलेइहेठिलाभागनेऊपरकरवेकरी तिमनवलीथापये मूकवेकरी लिगारेकपोतानायानकथकोछंडावेकरी वलीलगारेकपोतानाथानकथफीपीजाथानकातेमकवेकरी यौनाथानकनेविषे लेइनेफरकावेकाइएकचलावेकरी चायनेफरसेकरीलगारेकभमिप्रतेउपडीमणीने तिचाप्रवेसनेकरावेकरीपभिक्खांवारंवारपोता नाकाननेपासेधरीनेशन्दायमानकरेग्वडपडायीजोईतिगरपछीतेयननीमोरडीनाडापतेवारंवारचुले हेर्छ लेईपासेमेश्योछतो 福諾點點器器装器器器器器諧器郭計
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy