SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ दिलघुकरणं गमनादिकाशीक्रियादक्षत्वमित्यर्थः तेनयुक्ताये पुरुषास्त योजितंयंत्रयूपादिभिः संबंधितंयत्त त्तथाप्रवहणमितिसंबंध: पाठांतरेणलद्धकरणजन्तएहिति तवलघुकरणेनदक्षत्वेनयुक्तौयौतौतयाताभ्यां ककारइइखार्थिक:गोयुवाभ्यायुक्तमेव प्रवहणमुपनयते डिवालेमाणाचिठ्ठह जावतेविचिठ्ठतितएण सेसत्थवाहदारगादोच्चंपिकोडुबियपुरिसेसद्दावेदश्त्ताए वंवयासौखिप्पामेव लङकरणजुत्तजोतियं समखुरवालिहाणं समलिहियतिक्खसिंग एहिरयया लितिहासुगंधअगरधूपउखेवो फूलपगरभरादोएणसहितकरावो पछेयम्ह आतिहांलगी अम्हारीवाटजोताथकावैसीरहिज्योतेया देसपुरुषतिमजवाटजोताथकारहेछे तिवारपछीते सार्थवाहनापुत्ववेद्धवीजीवारादेसकारीसेवाकारी पुरुषप्रतेतेडावेतेडावीने एमकहताड्या अहोदेवानुप्रियोउतावलाजतुम्हे लघुकरणक० जावानीचलाविवानी उतावलौकियानेविपे डाहाचतुरतेणेयुक्तस हितजे पुरुषतेणेजोतस्यो रथधूसरतेसहितजेरथप्रवहण तेसज्जकरोसमीजेबलदानीखुरीले वालिधांनकहतांभलाभलापुच्छे जेवलि दानाएहयातेणेसहित समसरिखावरावरलिखितक० चितारेमस्त्र करी पालेख्यातेसरीखातीग्खासौंगडावेके जेवलदानाएहया 縣器器装器兼器兼器器兼器器类器蒸器器器器 PHHANEYA
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy