SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ मानाद्वारभागेषुयस्य पाठान्तरापेक्षया चन्दनवरकनककलसै: सन्यस्तैस्तथा प्रतिपुजितैः पुष्जीकृतैः सरसपद्मः शोभमानाःहारभा गायस्यतत्तथातस्मिन् तथाप्रतरकाणि खर्यादिमया आभरणविशेषाः तत्प्रधानलम्बमानैः मणिमुक्ताना दामभिःसग्भिः सुष्ठ विरचि ताहारयोभायस्य तत्तथा तस्मिन्तथासुगंधिवरकुसुमैः मृदुकस्य मदो पक्ष्मलस्यच पक्ष्मवत: शयनस्यतल्यादिशयनीयस्य यत्र उपचारः पूजाउपकारो वासविद्यते यस्मिन्मगइत्यस्य मत्वर्थीयत्वात्तत्सुगंधिवरफुममम दुपलशयनीयोपचारवत्तच्चतत् उदयनिरत्तिकरंच यपडिपुंजियसरसपटमसोहंतदारमाए पयरग्गलंबंतमणिमुत्तदाममुविरयदारसोहे सुगंधवरकुसु ममउयपस्हलसद् णोवयारमणिहिययणिबुड्यारे कपुरलवंगमलयचंदण कालागुरुपवरकुंदर कलससनोन्नस्थानप्रतिपूज्याछे चंदनेताजेपझकमले एक्येकरीगोभितहारभागछे जिला प्रपरउत्साष्ट लंवमानलहकतामणिमोतीनी - मालातिणेकरीरूडीविरचीछे हारनीसोभाजिता सुगंधप्रधानफूलसकमालकमलसमानम्बदुसकमाल सूवानाउपचारतलाई आदि चित्तनेमननीतेइच्छा उदयतेभोगवयामुग्यपदयनेनित्ति करणचारमननेसीयाने नित्ति स्वस्थनोकरणचारपछेकर्परलवंगमल
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy