SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ R पवेशनस्थानानि प्रपाजलदानस्थानानि लिंगव्यत्ययश्च प्राकृतत्वात् पणितथाला इट्टान् शून्यग्टज्ञाणि प्रतीतानि आयोगयन्पश्यन् ई मार्गयन्अन्वयधम पर्यालोचनत: गवेषयन् व्यतिरेकवर्मा पर्यालोचनत: बहुजनस्यछिद्रेषु प्रविरलपरिवारत्वादिषु चौरप्रवेशावा 10 शेषुविपमेषुतीबरोगादिजनिता तुरत्वेषविधुरेषु इष्टजनवियोगेषु व्यसनेषु राजाय पप्लवेषु तथाभ्यु दयेपु राज्यलक्ष्स्यादिलाभेषुउत्म * वेषुउन्द्रोत्सवादिप प्रशवेषु पुत्रादिजन्नस तिथिषु मदनत्रयोदश्यादिषु क्षगोषु बद्धलोकभोजनदानादिरूपेषु यज्ञेषु नागादिपूजाउ ___सुयविसमेसुयविहरेसुयवसणेसुय असभुदएसुयउस्सवेसुय पसवेसुयतिहौप्य छणेसुयजण सुय रयकीदिवसनेविषे चोरनाप्रवेशकरिवाअवकासनेविषे तथाविपमपाकरारोगादिकनी पीडाऊपनी तेइनेविपे विधुरकहताइष्ट वल्लभनावियोगने विषेतथाराजादिकना उपद्रवनाविषे तथाव्यसनकटादिकतेइनेविप अभ्युदयराजलक्ष्मी आदिकराजानोमानमो टाऊदयतेहनेविषे इंद्रादिदेवतानाउत्सवनाठामतेइनेविष प्रसवपुतादिकजन्मना उत्सवनाठामतेइनेविपेमदनतेरसिप्रमुग्नतिधिना उत्सवनाठामतेइनेविषे छणाक्षणकहता घणालोकनाजिमणवारभोजननाठामतेइनेविपे नागादियक्षदेवतानी पजानाठामतेहने 器器端凝器蒸养养議器茶器茶器茶器茶器義器 器蓋茶器盖盖盖盖凝器蓋茶器茶器茶器茶器茶
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy