SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ 「張張業樂業業業業業 utfree पिचेत्यादिवत् विनिष्टानि देवकुलानि परिशटितानि तोरणानि प्राकारद्वारदेवकुलसंबंधी निग्टहाणिचयत्रतत्तथा नानाविधाये गुच्छाहंताजीप्रभृतयः गुल्मावशजालीप्रभृतय: लताः अशोकलतादयः वल्लास्त्रपुषीप्रभृतयः वृक्षाः सहकारादयः तैया दितंयत्तत्तथा अनेकैर्व्यालशतैः श्वापदशतै: शंकनीयं भयजनकं चाप्यभूत् शङ्कनीयमित्येतद्विशेषण संबद्धत्वात्क्रियावचनस्य पुनरुक्तता मालुकाकच्छइति एकास्थिकफला वृतविशेषाः मालुका: प्रज्ञापनाभिहितास्तेषा कक्षोगहनं मालुकाकक्षः चिर्मिंटिकाकच्छकइति लयावल्लिवच्छच्छाइए अगवाल सय संकणिज्जेयाविहोत्था तस्मणं जिणुज्जाणस्मबहुमज्मदेसभाए लेसडीगया तोरणप्राकारगढनावारणा देहरासंवंधियातथा वलीघरपयाके जीर्णोद्याननेविषे एहव वली केहवोले नानाविध aणाप्रकारना जेगुच्छारोगणीप्रमुख गुम्मा वंशजालप्रमुखलता असोकलतादिकवल्ली उडीकाकडीनीजाति विशेषवेलप्रमुखत चादिकणेकरीछाद्य ढाक्योके जेते वलीतेवनखंडके वो अनेकषणेव्यालसतश्वापदी जिवनेसईकडागमेकरी संकनीयसंकनीक संकाभयनो उपनावग्गहारजतोडयो तेजना उद्यानवनखंडनाघण्या मध्यभागविचालानाप्रदेस नेविषे दूहामोटोएकभग्नभगोलूटोपयो 榮 F
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy