SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ 諮器端器器器带點點带器器端帶紫器器 विपुलेनयहुदिनत्वाविस्तीर्णेन सत्रीकेणसशोभेन पयत्तेणंतिगुरुणाप्रदत्तेन प्रयत्नवतावाप्रमादरहितेनेत्यर्थः प्रग्टहीतेनबद्धमानत्वा प्रकर्षादग्टहीतेन कल्याणेन नीरोगताकरणेन शिवेन शिषहेतुत्वात् धन्येन धनावहत्वात् मंगल्य न दुरितोपशमेसाधुत्वात् उदग्रे वंददणमंसइश्त्ता वहहिं छट्टुमदसमटुवालसेहिं मासदमासखमणेहिं विचित्ते हिंतवोकम्मेहिं अप्पाणंभावमाणेविहरइतएणसेमेहे अणगारेतणंउरालेणंविपुलेणं सस्सिरोएणंपयत्तणं पग्गहिए एंकल्लाणेणं सिवेणंधणणं मंगलण उदग्गण उदारएण'उत्तमेण महाणुभावेण तवोकम्मेण मुक्के भगवंतश्रीमहावीरदेवप्रते वादेनमस्कारकरपारीने छ?उपवास२ अट्ठमउपवास३ दसमउपवास४ दुवालसउपवास५ मासखमणा धोमासखमणतेणेकरी विचित्रअनेकप्रकारे तपनेकरवेकरी आपणाअात्माजीव द्रव्यप्रतेभावतोछतोविचरले तिवारपछीतेमेघनामा अगागारसाधु तेगोउदारप्रधानकरवेकरी विपुलतपनाषणा दिवसपणाथकीसीकसोभायमानसहित गुरुदीधोउद्यमवंतनेअथवा प्रमादेरहित प्रग्रहीतबद्धमानना प्रकर्षथकी ग्रह्योछे कल्याणनीरोगपणानेकारणेकरी शिवनिरुपद्रवनाहेतपणाथकी धन्यकारी 器端端装装器諾號盜器器器鉴器器器器點器
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy