________________
जा०टी०
३५८
*
THE
मत
भूतचित्तत्ति:सामग्रएर्णमेवनिग्गंयंपावयणपुरोत्तिकट्टविहरतिनिग्रंथप्रवचनानुमार्गेणेत्यर्थ:अहासहतियथासुखसखानतिक मेणमाप्रतिबंधविधानविधे इविवक्षितस्येतिगम्यंभिक्खपडिमत्तियभिग्रहविशेष:प्रथमाएकमासिकौएवं द्वितीयाद्याः सप्तम्यता:कमेणद्धि त्रिचतुःपंचषट्सप्तमासमाना:अष्टमीनवमीदशम्यःप्रत्येकसप्ताहोरात्रमाना:एकादशी अहोरात्रमानाबादशीएकरात्रिमानेतितत्रपडि
हरइतएणसेमेहेत्रणगारेअपयाकयाइसमणंभगवंबंदणमसत्ताएवंवयासौइच्छामिणभंतेतुभभेहिं अभ्भणुपाएसमाणेमासियंभिक्खुपडिमंउवसंपज्जित्ताणंविहरित्तएअहासुहं देवाणुप्पियामापडिबं
धंकरहतएणंसेमेहेसमणेणंअभ्भणुणाएसमाणेमासियभिक्खुपडिमं उवसंपज्जित्ताण विहरमा THE करीनेएणेप्रकारेागलिकहिस्थतिमकहताडो इकु'छुवाछुछु हेभगवन्तुम्हे आज्ञाअनुमतिदीधेछते एकमासनीभिक्षयतीनी *
प्रतिमाअभिग्रहप्रतेअंगीकारकरीने हुविचरुप्रवत्तुं तेऊपरभगवंतकहेछ जिमसुखहोई हे देवानुप्रियतिमकरिसुखप्रतेअणउल्लध * वेकरीतप्रतिबंधघातविघातप्रतेमकरितिवारपछीतेमेषमुनिश्रमणभगवंतश्रीमहावीर देवेचाजादौधौछतीएकमासनीपहिलीयतिनी
溫器器装器器器器器
能躲器器恭器擬器器器羅兆業漲罪养涨涨涨器
भाषा