________________
समुत्पन्न मिति संबंधः समुत्पन्ने च तवकिमित्याच एतदर्थं पूर्वोक्तं वस्तुसम्यक् अहिसमेइत्ति अभिसमेति अवगच्छतीत्यर्थः संभारि यपुव्यजाईसरगोत्ति संस्मारितंपूर्व्यजात्योः प्रात्कनजन्मनो संयंधि करणंगमनंपूर्वजाति स्मरणयस्यसतथापाठातरेसंस्मारितपूर्यभवः
अभिसमेइतएणसेमेहेअणगारेसमणेणंभगवयामहावीरेणं संभारियपुवाईसरणेद गुणाणियंसंवेगे
आणंदयंसुपुणमुहेहरिसवसेणंधागहयकयंचगंपिवसमूसियरोमकुवे समभगवंमहावीरंवंदईणमंस विद्यमानअर्थनोजे अभिमुग्यसामुअमोहतेदनीविचारणा तेमार्गनीगवेपणाकरता जेमेएह पूर्वेदीठो छएमविचारणाकरताने प्राक्तनजन्मापाकिला येभवनाजन्मनोजेस्सरगसंभाग्योते संजिपर्यजातिस्परणकधीये एतलेपाशिलाभवर आपणादेखे एवोजेजाति सारणऊपनोमेघमुनिने एसपर्वोतपर्थभलीपरजागा तिवारपछीनेमेघनामा अागारमाधुयमगाभगवंतश्रीमहावीर देयेसंभाखोरुप विलापाछिलावेजन्मअवताना संबंधिनो सरगनाइयोऊपजयोछे जेहनेएतलेपूर्विलादीठाछे भवजेणे पूर्वलाकालदीक्षालेवानाकाल नीअपेक्षाई दुगुगाविमगोप्राण्योछे संवेगवैराग्यजेहने एइयोशे तथा यानंदर्षनेचाशएनेत्रने पाणीएकरीपरिपूर्णभन्योरे तथा