________________
जाण्टी०
३४१
विव
器蕊器器端器激器溫器
भाषा
मानदारुस्वंदप्रबल:पाठान्तरे शब्दोहतश्चयःसतयातेनदीप्ततरोय: सस्फुलिङ्गश्चतेनधममालाकुलेनेति प्रतीतंखापदशतातकरणेनत ___सरपसरिय वियंभिरणंअमहियभीमभेरववरप्पगारेणं महुधारापडियसित्तउद्घायमाणेधगधगंत ___ समुइयेणंदित्ततरफुल्लिंगेणं धूममालाउलेणं सावयसयंतकरणणंवणदवेणं जालालोवियणिरुद्धधूमं
रीपसस्यो विस्तस्यो विजृभितप्रबलीभूतघणो विस्तस्यो जेतेएहवेवनदवेकरी ग्रीष्मऋतुकठिनछ तेवनदवकेच्योछ अतिधणोअधिको जिसहुई एमभीमरौद्रआकरोरवयदनो प्रकारके जेवनदवनोतेणेकरी वलौतेकेहयोछे मधुसहितनी धाराधारनोजेपडिवोरक्षादि कऊपरथकी तेणेसीयोछतो उद्दावमानः धातोउचोउछलतोप्रकर्षेकरीवाधतोजाज्वल्यमानधगधगतो रसतेणेकरी उत्कष्टवलतो लाकडानोरसतेणेकरीप्रबलछे जतेअथवावलतोकाठनोशब्दउद्दतकडकडशब्दइत्यादिवाइछे जेतेएहवौवनदवनीअग्नितेणेकरीवली तेवनदवकेच्योछे दीप्ततरतेजवंतदेदीप्यमानजेते अग्निनाकणीयातेणेसहित धमधुंयाडानीमालाणितेणे याकुलथयातेय वली तेकेहवोखापदजीवना जेशतसदूकडातेहना अंतविनाशकारीतेणे एहवे वननेदवेअग्निकरी ग्रीष्यकालगाकरोछे झालाई करी
諾器器器端装浴器器器器識諾諾器架器