________________
घाटी
器器端器器端點器器識擺幣器端端業
क्षाद्यपघातेन तत्करोषीत्यर्थः खुवेत्तिक्षपोखशिख:शाखी पाहुणियरत्ति प्रकंप्यप्र कंप्यचलयित्वेत्यर्थः उहरेसित्तिउडरसिपडेसि त्तिछर्दयसि दोच्च तिद्वितीयं तस्यैवमंडलस्यघातं एवंटतीयमिति नलिनीवनविधयनकरे इहविधवनंविनाश:हेमंतेत्तिशीतकालेकंदाः
खाणु वारुक्खवा खुवंवा तंसब्बतिक्ख,त्तो आहुण्यिश्पाएणउद्धरेसि हत्येणंगिगहइएगंतेपाडेसि तएणंतुममेहा तस्मेवमंडलस्म अदूरसामंतेगंगाए महाणइए दाहिणिल्लेकले विंझगिरिपायमूले
गिरिसुयजावविहरद् तएणंतुममेहा अणयाकयाई मभिमएवरिसारत्तमि महावुष्टिकासि जाईक्षक्षपनान्हीशिखासहितरक्ष त्रिणवारप्रकंपावीचलावीहलावौहलावीनेउखेडे तेटकडापगेकरीऊधरेराखे पछेसंडीयेकरी लीये तेएकातेपरठवेनाखेनाखीने तिवारपछीतु हेमेघ तेहिजमाडलाथको अतिवेगलोद कडोनही गंगानामामहानदीना दक्षिण दिशिनाएतलेजीमणाकाठानेविषेविंध्याचलपर्वतनाएकदेशप्रदेशनान्हापर्वतनामूलथडनेविषे गिरिपर्वतछेतहाताईविचरतं तिवा रपळीत हेमेघ एकदाप्रस्तावे मध्यवर्षारानभाद्रवामासना वर्षाकालनेविष घणीमेहनौष्टि पडतेछते जिज्ञातेएकयोजनोमाडलोले
装浴器器泄器器端梁器器端諾諾器崇器
भाषा