SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ घाटी 器器端器器端點器器識擺幣器端端業 क्षाद्यपघातेन तत्करोषीत्यर्थः खुवेत्तिक्षपोखशिख:शाखी पाहुणियरत्ति प्रकंप्यप्र कंप्यचलयित्वेत्यर्थः उहरेसित्तिउडरसिपडेसि त्तिछर्दयसि दोच्च तिद्वितीयं तस्यैवमंडलस्यघातं एवंटतीयमिति नलिनीवनविधयनकरे इहविधवनंविनाश:हेमंतेत्तिशीतकालेकंदाः खाणु वारुक्खवा खुवंवा तंसब्बतिक्ख,त्तो आहुण्यिश्पाएणउद्धरेसि हत्येणंगिगहइएगंतेपाडेसि तएणंतुममेहा तस्मेवमंडलस्म अदूरसामंतेगंगाए महाणइए दाहिणिल्लेकले विंझगिरिपायमूले गिरिसुयजावविहरद् तएणंतुममेहा अणयाकयाई मभिमएवरिसारत्तमि महावुष्टिकासि जाईक्षक्षपनान्हीशिखासहितरक्ष त्रिणवारप्रकंपावीचलावीहलावौहलावीनेउखेडे तेटकडापगेकरीऊधरेराखे पछेसंडीयेकरी लीये तेएकातेपरठवेनाखेनाखीने तिवारपछीतु हेमेघ तेहिजमाडलाथको अतिवेगलोद कडोनही गंगानामामहानदीना दक्षिण दिशिनाएतलेजीमणाकाठानेविषेविंध्याचलपर्वतनाएकदेशप्रदेशनान्हापर्वतनामूलथडनेविषे गिरिपर्वतछेतहाताईविचरतं तिवा रपळीत हेमेघ एकदाप्रस्तावे मध्यवर्षारानभाद्रवामासना वर्षाकालनेविष घणीमेहनौष्टि पडतेछते जिज्ञातेएकयोजनोमाडलोले 装浴器器泄器器端梁器器端諾諾器崇器 भाषा
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy