________________
जाण्टी
यःसतथाकरेणुएत्ति करेणुकाया:रत्तप्पलेत्यादि रक्तोत्पलवद्रक्तः सुकुमारकश्चयःसतथा जपासममसञ्चारक्तपारिजातकश्चन विर्थ पोलाचारसश्चसरसकंकमंचसंध्याचरागश्चेतिवंडः एतेषामिववर्णीयस्यसतथा गणियारत्तिगणिकाकाराः सकामाया:करणवस्तासा
३२७
器繼器端需識識整器器器
हिणे कूलेविंझगिरिपायमूले एगेणंमत्तवरगंधहत्थिणा एगाएवरकरेणूए कुच्छिंसिगयकलभएज हिएतएणंसागयकलभिया णवण्हमासाणंवसंतमासंमितुमंपयाया तएणंतुममेहागम्भवासाअोवि
प्प मुक्त समाणेगयकल भयाविहोत्थारतुप्पलरत्तसूकमाले जासमणरत्तपालिजत्तए लक्खारससरस एकदेशनान्हापर्वतनाजे मूलथडानेविषे एकमातोमदोन्मत्तवरप्रधानएहवेगंधहाथौद् एकवरप्रधानएवीकरणहाथिणी भोगवीतेह नीखिनेविषे गजकलभहाथीबालकपणे ऊपनो तिवारपछीतेगजकल भिकाहायिणी नवमासपरिपूर्णरेजतेंछते वसंतमासनेविषे
तनम्योप्रसव्योहेमेघतबीजे भवहायोथयो तिवारपछीतहेमेघगर्भावासनादु:खथकौमू काणोछतो तेहाथीगजकलमहतोहोते 0 केहयोछे राताकमलसरिखो रातोसुकमालछेजेतेहाथी तथाजाइनाफूलसरिखो आमर्यादाकरीरक्तरातोले जेतेपारिजातक्षविशेष
器器器器器端器装業說謊誤點器需
भाषा