SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ 器器器需带器器端带端器端器器器器器端 ब्धइतिशेप:बलियतरायंति गाढतरंतएणमित्यादि इहैवमक्षरघटनात्वया हेमेघएकोगजवरयुवा करचरणदन्तमुसलप्रहारैविप्रार व्योविनाशयितुमितिगम्यते विपराहोवाइत:सन् अन्यदाकदाचित्खकात्यथानिरंनिज्ज ढेत्तिनिटितोयः सपानीयपानायतमेव महाङ्गदंसमवतरन्तिस्मति आसुरत्तेत्ति स्फुरितकोपलिङ्गारष्टाउदितकोध: कुपित:प्रदृष्ट्वकोपोदयः चाडिक्तित:संजातचाडिक्य:प्रक टितरौद्ररूपइत्यर्थः मिसिमिसौमाणेत्ति क्रोधाग्निनादेदीप्यमाब एकाथिकाचैतेशब्दाः कोपप्रकर्षप्रतिपादनार्थं नानादेशनविनेया णदंतमुसलप्पहारेहिविष्मरद्ध समाणेतंचवमहहहपाणीयपायेसमोयरइ तएणंचसेकलभएतुमपास इत्तातंचपुब्व वेरंसमरासुरत्तेमुझे कुविएचंडक्किएमिसिमिसेमाणे जेणेवतुमंतेणेव उवाच्छ इश्त्ता सलरूपजेमूसलतेइने प्रहारेकरीविष्मरदहणतो भाजतोछतो तेहिजमहामोटाद्रहप्रते पाणीने पीवाभणीऊतरावे तिवारपछी तेकलभयुवानहाथी तुझाते देखेदेखीने पोतानाटोलाथको अलगोकोधोडतो तेपाछिलावैरप्रते संभारे पारक्योकोपनोलक्षणचि 1 उदयपान्यो कोधकुपित विपास्योगोप प्रगटययोचंडरौद्रकोप कोधरूपअग्निकरी देदीप्यमानएनवोडतो जिहातखुतोछेतिहां 端狀羅器端器燃器樂器器带器器米諾諾諾
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy