SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ 唏噐鍌輜愨愨業業 आतुरस्यनुभच्चादिभि:पीडितस्येति एगेभंडेत्तिएकमद्वितीयं भाडमिव भाडंस से पेत्या दिखयमेवप्रब्राजितंयेषदानेन त्रात्मानमितिगय्य तेभावेवाक्तप्रत्ययः प्रव्राजनमित्यर्थः मुण्डितंथिरोलोचनेसेधितंनिष्पादितं प्रत्युपेक्षणादिग्राहणतः शिचितंस्त्रार्थग्राहणतः श्राचारो 'ज्ञानादिविषयमनुष्ठानं कालाध्ययनादि गोचरोभिक्षाटनं विनयः प्रतीतोवैनयिकंतत्फलं कर्मचयादिचरणं व्रतादिकरणंपिण्डविशु एम गुण मणामेएसमेनिच्छारिएस माणेसंसारवोच्छ यकरे अविरलाइ तंइच्छा सिदेवान्प्रियाहिंस यमेवमव्वावियंसयेमेवमु डावियंसयमेव से हावियं सय सेवसिक्वावियंसयमेवल मच्यायारगोयरविण्य प्रियवभन्नुभछ े मनोज्ञछ मननोमान्योछ एहवोएमा हरो आमा बाहिरका नाकतोयनेतारिकाने काजे संसारनाविच्छेदकारिवाभणी होस्ये तेकारणथकीवांकुछ, हेदेवागुप्रियतुम्हे पोते प्रवर्जवोएतावता भगवंतदीचा देवो पोतेमु डाविवोलोचनेकरवेकरी पोतेनवं नीपनाविगोपडिखेहणादिकनाग्रहण कराविवाथकी पोतेजसीखा विवस्त्रार्थ नाग्रहणपोतेजभगवंत सीखाविवाथकी आचारज्ञाना दिविषयश्चनुष्ठानकाले सिद्धातनोभणिवो गोचरगोचरीने फिरवो विनयप्रसिद्ध वैनयितेविनयनोफल कर्मच्चयादिचरण कहतां M
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy