________________
.
न्तएअम्हेदेवाणुप्पियाणंसिस्मभिक्खं इलयामोपडिच्छ ं तुणं हेदेवाणु पिपया सिस्सभिक्लं तरणंसमणेभग वंमहावौरेमेहस्मकुमारस्म श्रम्मापिडहिं एवं वृत्तेसमा णेएयम सम्मंपडिसुणेइत एणंसेमेहेकुमारेसमण स्मभगवचोमहावौरस्मअंतियाओउत्तरपुरच्छिदिसो भागं श्रवक्कमेत्ता सयमेव श्राभरणमल्लालं कारंनुयइश्त्ता तएणंसे मे हस्मकुमारस्तमाया हंस लक्ख रोग पडसा डएणं चाभरणमल्लालंकारंपडिच्छ यकीन्हे देवानुप्रियतुम्हभगवंतभणी शिष्यरूपिणीभिचाशिष्यमयभिक्षामतेदीने तेप्रतीको अंगीकारकरोल्यो हेदेवानुप्रियशिष्य रूपभिक्षाप्रते तिवारपछौ श्रमण भगवंतश्रीमहावीरदेव मेघनामाकुमारना मातापिता एवोकळते ते एपूर्वोक्त अर्थप्रतेसम्यक् प्रकारेसाभलि तिवारपछीतेमेषनामाकुमार श्रमण भगवंत श्रीमहावीरदेवना समीपथकी उत्तर दिशियनेपूर्वदिशिविचे एतलेईशान कूणिनाविभागमते जादू'जाइने खयमेवपोतेज आभरणमाल्यमाला अलंकारम् के मूकीने उतारीने तिवारपछीमेषकुमारनीमाता धारिणीहंसलक्षणधोलोवस्त्र षणुं उत्तम एहवेपट साटकेकरीरेसमीवस्त्र करी आभरणमाला अलंकारप्रते पडिक्लेग्रहेग्रहीने मछेजि
**