SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ 潔器器器带器整张鼎鼎諾諾器器端器端 हितसुखंवक्षोयस्यसतया मुकुटदीप्तशिरस्क' पहारेत्यंगमणयाएत्ति गमनायप्रधारितवान् संप्रधारितवान् महत्तिमहातःअश्वाः स्वधराःयेअश्वान्धारयन्ति नागाःहस्तिन:नागधराः येहस्तिनोधारयन्ति कचिहराइतिपाठः तदाश्वानागाचकिंविधाः अश्ववरात्र श्वप्रधाना:एवं नागवराः तथारथारथसंवेल्लारथमालाक्कचित्रइसंगेलीतिपाठः तत्ररथसंगेल्लीरथसमूहः तएगसेमेहकुमारअन्भग्ग यभिंगारेइत्यादिवर्णकोपसंहारवचनमिति नपुनरुक्त सविड्ढीएइत्यादोहदावसरेव्याख्यातं शंख:प्रतीत: पणवोभाडानापटहःपटह * स्तुप्रतीतएव भेरीढक्काकाराभलरी वलयाकाराखरमुही काहलाहुडुक्काप्रतीता महाप्रमाणोमर्दलोमुरुजः सएवलघुर्म दंगोदुंदुभि भैाकारासंकटमुखी एतेषानि/पोमहाध्वनोनादितंच घंटायाभिववादनोत्तरकालभावीसतत् ध्वनिस्तल्लक्षणोयोरवस्त नअार्थि नोद्रव्यार्थिन:कामार्थिनः शब्दरूपार्थिनःभोगार्थिनोगंधरसस्पर्शार्थिनः लोभार्थिनःसामान्येनलाभेसवः किल्विपिकाःपातकफलवंतो , * नि:स्वाधपंग्वादयःकारोटिकाः कापालिकाःकरोराजदेयंद्रव्यं तदहंतियेतेकारवाहिका:कारेणवाबाधिता: पीडिता:येतेकारवा - धिता:शंखवादनशिल्प मेषामितिशाखिका: शंखोवाविद्यते येषा मंगल्यचंदनाधारभूतः तेशाखिकाःचक्रप्रहरणमेषामितिचाक्रिकाः योहाररचयास्तियेपातेचकिका: कुंभकारतैलिकादयः चकंचोपदश्य याचंतेचाक्रिकाः चक्रधराइत्यर्थः लागलिकाहालिका:लागलं 整器器器端端器器器器器樂器器業需蹤器
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy