SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ 器機器器業器器業涨涨涨器养器器新 ME नमेतद्दर्शनेभविष्यतीत्यर्थः उत्तरावकमणं उत्तरस्यादिश्यपक्रमणमवतरणं यस्मात्तदुत्तरापक्रमणं उत्तराभिमुखं राज्याभिषेककालेपू र्वाभिमुखंतदासीदिति दोच्चपिद्विरपि तच्चंपित्रिरपि शेतापीतैःरजतसौवर्णैः पायपलवंतिपादौयावद्यः प्रलंवतेलंकारविशेष:सपाद णसिहासणंरयावेइमेहंकुमारंदोच्चंपितञ्च पिसेयापौयएहिं कलसेहिएहावेइश्परहलसूकमालाएगंध कासाइयाएगायाईलूहेड्सरसेणंगोसीसचंदणेणंगायाई अणुलिंपंतिर णासाणीसासवायवोज्जंजा धरेतिवारपछी तेमेघनामाकुमारना मातापिताउत्तरदिशिनेविषे अपक्रमणअवतरवोजावोछे जेहदिसिथकी तेउत्तरावकमाणएता वताउत्तरदिशिसामुहोछे राज्याभिषेकनाकालनेविषे हिवेदीक्षालेवानेविषे उत्तरदिशिसामुहोसिंहासनरचावे तेमेषकुमारबेवार त्रिणवारखेतधोलापीतपौलाएहवारूपासोनानाकलसतेणेकरीमानकरावे नानकरावीनेपछेपालपमलापक्ष्मवतीजेहनापक्ष्मपु भावाहिरकेएहवीसुकमालसुहाली गंधगंधवतीसुगंधेसहित कषायकरिरातीसकडिकेसरेभरीरहीछेएहवीजेसाडीतेकरिगानसरी * रप्रतेलूहे सरसतत्कालनाघस्या एहवागोशीर्षचंदनवावना चंदनतेणेकरी गानसरीरमते अनुलीपे विलेपनकरेकरीने नासिकाने ? 示器滿業業器業諾器器类器器需深淵淵器端
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy