SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ - 鼎器蒂諾諾器器整器端能器器器带带带 शूरत्वात्पुरिसयासौविसे सापमर्थत्वात्पुरिसपुंडरीएसेव्यत्वात्पुरिसवरगंधहत्यी प्रतिराजगजभंजकत्वात्पुरिससीहे अड्ढेआढाः दित्तेदर्पवान्वित्त प्रतीतः विच्छिणविउलभवणसयणातणजाणवाहणाइणे विस्तीर्णविपुलानि अतिविस्तीर्णानिभवनशयनासना नियस्यसतथा यानवाहनान्याकीर्णानि गुणवंतियस्यसतया तत:कर्मधारयः बहुधणवडजायरूवरयए बहुधनंगणिमादिवांपडनी चजातरूपरजतेयस्यसतथा प्रायोगपयोगसंपउत्त आयोगस्यार्थलाभस्यप्रयोगाउपायाःसंप्रयुक्ताव्या पारितायेनसतयाविच्छड्डियपउ रमत्तपाणे विच्छदितेत्यक्तबद्धजनभोजनदानेनावशिटोछिटसंभवात्तंजातविच्छर्देवानानाविधभक्तिकेभक्तपानेयस्यसतथाबडदासी दासगोमहिसगवेलगप्पभूए वद्धदासीदासशासौगोमहिपीगवेलकाप्रभूतये तिसमास: गवेलका:उरभा:पडिपुणजंतगोसकोडागारा उहागारयंत्राणिपापाणक्षेपयंत्रादीनि कोशोभाडागारं कोठागारंधान्यस्टर आयुवागारं प्रहरगाशालायलपंदुबलपच्चशमित्त प्रत्य मित्रा:प्रतिवेशिका: उहयवांटयं निश्यकंटयंमलियवांटबंउद्धियवांटयंकटयंबांटका:प्रतिस्पर्डिनोगोतना:उपहताविनाशनेननिहताः समृद्ध्यपहारेगमलिता:मानभंगेन उद्धृतादेशनिर्वासनेनग्रतएवागंटकमितिएवं उवयसत्तसित्यादिनवरंशनयोगोवजाइतिववगयद भिक्खमारिभयविप्पमुखेमंसिर्वसुभिक्खं पसंतडि बडसरंअन्वयव्यतिरेकासिधानस्य सिष्टसंमतत्वानपुनक्ततादोपोनरज्जपसा 以淡紫器端器聚光器器紫菜器 --- - - - - - - - - -
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy