SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ K एतदवव्यतिरेकेगाह नोचेवानववीरस्थसाहसिकस्य दुरनुचरमितिमरुतमेतदेववाक्यान्तरेणाह निश्चितंनिश्चयवद्यवसितं व्यवसा यःकर्मयस्यसतथातस्य एत्यत्तिअवनैर्ग्रथेप्रवचने किंदुष्करन किंचिदुरनुचरमित्यर्थः कस्यामित्याह करणतायाकरणानासंयमव्यापा हिंअभभणुणाएसमाणे समणस्मभगवत्रो जावपवत्तएतरणंतमेहं कुमारंअम्मा पियरोजाहेणोस चाएबहहिंविसयाणुलोमाहिय विसयपडिकूडाहिय आघवणाहियपणवणाहिय सणवणाहि वंतत्रीमहावीरदेयनासमीपनेविषे दौचालेवाभणीवाल्येमुझनेतिवारपछीतेमेघनामाकुमारप्रतेमाताअञपिताजिवारेकहिवाभणीस मर्थनहु+कहिगामान्योनही घणीविपयशब्दरसगंधफरिसरूपएहपाच इंद्रियनेअनुकूलसुखकारी वाणीयेकरीतथाविषयनेप्रतिकूल दुःखदाई विषयथकीउपराठीएवी पुणवाणीदेखाडी तथासामान्यथकीकहिवेंकरीचसमुच्चयार्थ विशेषथकीवाणीने कधिवेकरीतथा संसम्यक्छताविद्यमानधननें जणाववें देखाडवेंकरीचसमुच्चयाथै तथाविशेकरीवीनतीकरी नेप्रमसहितएवी वांणीयेकरीसा मान्यप्रकारथको सर्ववोलकहिवाभणी विशेषथकीसर्वगोलकदिवाभणी छता विद्यमानसर्वधननादेखाडियाभणी नेहरागसहितप्रार्थ 亲亲黑業兼器器器蒜器蒜器器雜叢雜誌器 端器器装器端能带器
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy