________________
MEMBER FEE
रित्यनर्थान्तरं तेनागतंयत्तत्तथा श्रग्गिसाहिएइत्यादि अग्नेः खामिनचसाधारणंदाइयत्ति दायादाः पुत्रादयः एतदेवद्रव्यस्यातिपा रवश्यप्रतिपादनार्थंपर्यायातरेणाह अग्निसामण इत्यादि शटनंवस्त्रादेरिति स्यगित्यस्यपतनं वर्णादिविनाश: विश्व सनंच प्रकृतेरु ग्णेयसुवण यजावसावतेज्जे अग्निसाहिएचोरसाहिए रायसाहिएदाइयसाहिएमञ्च साहिएअग्निसा मणेजावमज्जुसामण सडण्प डणविद्धं सणधम्शेपच्छा पुरं चणअवस्मविष्पजहणिज्जे सेकेणंजाणइअम्मया
पितानोपितातेहनोपितानोपितातेहनासमीपथी आव्योघन यावत्तिवारपछी भुक्तभोगीथर्दू अनुभूत मनुष्यसंबंधी भोगभोगव्योछे कल्या णकारीजेणेएहवोथकोपछे तु भगवंतपासेदीक्षा लेने एहवोकहोको तुमे परं एणेप्रकारे खलुनिश्च हेमातरूपोसोनोजावशब्दथीवीजा वोलकहिवासगला द्रव्यसगली वस्तु अग्निने साधारण के अग्निदूचोरचोरीलेईजाय राजालूटीलीये मृत्युपा मेविसीजाई पुत्रा दिसर्वपरिवारविहचौलीये अग्निसाधारणवलीजाई जावशब्दथी मृत्यु ने साधारणएतलेविरासीजाइ एहवोधननोपरिवसपणोक् सडणसडवोछे वस्त्रादिकेकरीघणुढांक्यो तेहनेतथापतनंपडवोछे वर्णादिकनो विध्वंसप्रकृति स्वभावनो विच्छेदधर्मखभावद्रव्य
२१
張張黹鱀黹惴黹黹鍌懟謊