SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ तिभावः रोचयामिकरणरुचि विषयीकरोमिचिकीर्यामीत्यर्थः किमुक्त' भवतिभ्युत्तिष्ठामिभ्युपगच्छामीत्यर्थः तयाएवमेतत्यद्भवद्भिः मिणंभंतेणिग्गंथंपावयणंएवमेयं भंतेत हमेयं श्रवित हमेयंइच्छियमेयंप डिच्छियमेयंभंतेइच्छियपडिच्छि यमेयंभंतेसेजद्देवतंतुभ्भेवय हजं णवर देवाणुप्पियाअम्मापियरोश्रपुच्छामितश्रोपच्छामु डेभवित्ताणं प्रते सद्दडौंछु पडिवजुंक्तुं भंते हे भगवन् निग्रंथरूपप्रवचनजैनशासन जिननी आज्ञा इमप्रतीतकरु छु दूणेवचनेमुझनेकरवानीरु चिथई विषयीभूतकरु करवावाकुंछु' अंगीकारकर'छु' वचनालंकारे सर्वत्र हेभगवन् निग्रंथरूप प्रवचन जैनशासन एवं एणे प्रकारेजेतुमे कह्योतेतिमज अवितयसाचुंसह कुं एजैनशासन ईच्योवाच्यो एजैनशासन प्रतीच्यो वारंवारवाच्यो वा अथवाभाव थकीपडिवज्यो अंगीकारकीधो हेभगवन् इब्योप्रतीक्यो विशेषथीवांव्यानोवाच्यो एजैनशासनभंते हेभगवन् अतिसामस्त्यपणेरोचि व्यो खादुकारीयाभावप्रते पाम्योतेजिमपूर्वे तुम्ह कोछोतेतिमज परंनवरंएतलोविशेषजे हे देवानुप्रियहेभगवन् मातापिताने पू ंएतलेपूछीने तिथारपछौ मुडथईने प्रवर्ज्यालेस्युं तिवारपछी भगवंतक हे जिमसुखड़वे तिमकरोहे देवानुप्रियहेकुमरमा MEER BFF Sh
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy