SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ धर्मप्रतिवद्धत्वात् वंदामोत्तिस्तुमः नमस्यामः प्रणमामः सत्कारयामः आदरंकुम : वस्त्राद्यर्चनंवा सन्मानयामः उचितप्रतिपत्तिभिः कल्याणं वाल्याणहेतौं मङ्गलं दुरितोपशम हेतु दैवतं देवं चैत्यमिवचैत्य' पर्युपास्यामः सेवामहे एतत्योअस्माकं प्रेत्यभवेजन्मान्तरे हितायपथ्यान्नवत् सुखायशर्मणे तमायसंगतत्वाय निःश्रेयसायमोक्षाय अनुगामिकत्वाय भवपरंपरा सुखानुबंधसुखाय भविष्यतीति कृत्वादूतिहेतोर्बहवेउग्रात्रादिदेवावस्थापिता रचवंशजाः उग्रपुत्रास्तएव कुमाराराज्यावस्था एवंभोगाः मादिदेवेनैवावस्थापित गुरुवंशजाताः राजन्याभगवद्वयस्य वंशजाः चत्त्रिया: सामान्यराजकुलीनाः भटाः शौर्यवंतो योधास्तभ्योविशिष्टतराः मल्ल किनोले च्छकिनश्च राजविशेषाः यथाश्रूयन्ते चटकराजस्याष्टादशगणराजानो नवमल्ल किनो नवचलेच्छकिनइति लेच्छइतिकचिद्वणिजोव्या ख्याताः लिग्भवइति संस्कारेणेति राजेश्वरादयः प्राग्वत् अप्प गद्यन्ति अप्य केकेचन वंदणवत्तियंति वंदनप्रत्यचं वंदन हेतोः शिर साकंठेचकृताष्टतामालायैस्त े शिरसाकंठेमालाकृताः कल्पितानि हारार्द्ध हारनिसरकाणि प्रालंबश्चम लम्बमानं कटिसूत्रकंच पाते तेतथातथाऽन्यान्यपिसुकृतशोभान्याभरणानि येषा तेतथा ततः कर्मधारयः चन्दनावलिप्तानिगात्राणि यत्रतत्तथाविधं शरीरंयेषाते तथापुरिभवन्ग रत्ति पुरुषाणांवागुरेवागुरापरिकरः महयामहता उत्कृष्टच आनंदमहाध्वनिः सिंहनादद्यवोलच वर्णव्यक्तिवर्जि F
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy