SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ 7 पातेतथाततोद्वितीयाबहुवचनलोपोदृश्यः पंजरोन्मीलितानिच पृथक्कृतपञ्जराणिच प्रत्यग्रच्छायानित्यर्थः अथवाजालान्तररत्नपञ्ज रैन्तदामुदायविशेषैरुन्मीलितानि चोन्मिपितलोचनानिचेत्यर्थः मणिकनकस्तूपिकानिति प्रतीतं विकसितानि शतपत्राणिपुंडरीका णिचप्रतिरूपापेक्षयासाक्षाहा येषुतेतथातान् तिलकैः पुरत्नैः कर्केतनादिभि:अर्द्धचंद्रैः सोपानविशेषैः भित्तिषुवाचन्दनमयैरा लेख्य: अर्चितायेतेतथातान् पाठान्तरेण तिलकरत्नाई चन्द्रचितान् नानामणिमयदामालङ्गतान् अन्तर्व हिश्चमणान् मसणान् N पुंडरोएतिलयरयणवचंदच्चिएणाणामणिमयदामालंकिएअंतोवहिंवसराहेतवणिज्जाइलवालयाप । HE कातादिकनकसुवर्णनी यूं भिकालेएहवा आठप्रासादप्रतेतथाविकस्याविकासपाम्याएहवाशतपत्रकमलपुंडरीकनामाधोलाकमलप्रति । रूपप्रतिबिंबलिख्याछेतथातिलकटीलातेणेकरीरत्नकर्केतनादिकेकरीअईचंद्रसोपानपावडीयातेणेकरीतथानानाप्रकारनीअनेकप्रका * * रनीमणिचंद्रकांतादिकमयनीदाममालातेणेकरीअलंकस्याछे जेप्रासादावतंसकतेप्रतेतथाअंतमध्यभागे बहिबाहिरलेभागेसण्ह सूहा लामनोरमछे प्रासादप्रते तपनीयदेदीप्यमान शोभायमानतेहनौजेरुडूलरुचिराकांतिके एहवीव थरीके प्रांगणानेविषे 業聽器带端端器器端跳跳器器點
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy