________________
器装器端端器業器器器蹤器器器諾器
रंत:पुरस्य महयाभडचडगरवंदपरिक्सित्तत्ति महाभटानायच्चटकरप्रधानंविच्छर्दिप्रधानं दंतेनसंपरिक्षिप्ता वैभारगिरेःकटकता
बलिकम्मे जावसरौरेहत्थिगंधवरगए सकोरंटमल्लदामेणं छत्तणंधरिज्जमाणेणं चउचामराहिं वी इज्जमाणेधारिणौदेवौमिट्टोअणुगच्छतएणंसाधारिणोदेवौसेणिएणराहत्थिखंधवरगएणंपिठ्ठ
ओरसमणुगम्ममाणमग्गाहयगयरहजोहकलियाएचाउरंगिणीएसेणाएसद्धि संपरिवुडामहयाभड ढालतीयको चालीराणी तिवारपछीतेश्रेणिकराजा राहायोसानकोधो कीधाछेबलिकर्मघरना देवनोपूजवोजावशब्दथीतिलकसिण गायोएहवोराजा सेचनकहाथी नाखांधाउपरिवर प्रधानभलोपरेचयोबैठोथको कोरंटरक्षनामाल्यफूलतेहनादाममालातेणेसहि तएहवेशनमस्तक ऊपरिधरय थके च्यारचामरनेवालेकरी बीजतेथके चामरदालते थकेश्रोणिकराजा धारणीदेवीने पूठोयकोचाले एतलेराणीने पाछलिवैठोथको चालेराजा तिवारपछौ तेधारणीदेवी श्रेणिकराजाई सेचनकहाथी नाखांधाऊपरिभलीपरि वैठो एहवेराजाई पालिस्यको समनुगम्यमानमार्गमार्गनेविषे अनुगस्यमानपालिथको केडाकेडीई राजाचालतोछे एहवीधारणी
潔器器器器鉴器器深紫装器器器器器器號
% 3D