SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ *** नितस्र इप्रीतिषडमानजातशोकः वाचनांतरे पूर्वभवजनितस्त्र हमीतिवन्डमानजनितशोभनत्वशोभापुलकादिरूपात्तस्मात्स्वकीयात् विमानवरपुंडरीकात्तु'डरीकताच विमानानामध्ये उत्तमत्वात्रय गुत्तमा उत्तिरत्नोत्तमान् चनोत्तमाद्वावर गीतलगम नाय भूतलप्राप्त येत्वरित:शीघ्र:संजनित उत्पादितोगमनप्रचारो गतिक्रियाप्रवृत्तिर्येनसतथा वाचनातरे घरगीतलगमन संज नितनन: प्रचारदूतिप्र तीतमेवव्याघूर्णितानि डोलायमानानि यानिविमलानि कनकस्यप्रतरकाणिच प्रतरवृत्तरूपाणि प्राभरणानि अवतंसकेचकर्णपूरेभु फुट ं चमौलितेषामुत्कटोयः श्राटोपःस्फारता तेनदर्शनीय: आदेयदर्शनोयः सतथा तथा अनेकेषामणिकनकरत्नानां पड़कर तिनिकर यारोवाघुमियविमलकणगपयरग वडिंसगमउडुक्कडाडोवदंसणिज्जो अणेगमणिकणगरयण पन्हक नोप्रचारगमनक्रियानीप्रवृत्तिकीधीछे जेणेएहवो देवता व्याघूर्णित डोलायमानहालता जेविमलनिर्मलएचवाकनकसोनानाप्रतरपा नडीना वाटलारूप याभरगाते अवतंसककर्णपूरेकानानेविषे वलीमुगटटोपतेहना उत्कट उत्कटा जे घाटोपदेदीप्यमानतेगीइ ं करी दर्शनीयदेखयायोग्यछे जेतेदेवता तथा अनेकवग्णाप्रकारनामगिकनकसोव रत्नतेहनापडकरसमूह तेणेकरीपरिमंडित प्रलंकारशो 張業鍌愨融雜談能非
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy