SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ 張益。 यस मुद्वातोवै क्रियांरणार्योजीवव्यापारविशेषः तेनसमुपहन्यते समुपहतोभवति समुपतिवाचिपति प्रदेशानितिगज्यते व्यापारवि भयणामंकुमारे अवसभत्तं गिरिहत्ताणं मसंमणसौकरे मायेचिद्वद्वतसेयं खलुम मच्चभय कुमारस्सचं तिरप्राउअभवित्तए एवंसं पे हेदूश्वाउत्तर पुरत्थिमं दिसौभागं श्रवसमश्वेडव्वियसमुग्धारणंसमोड णद्दश्संखिज्ज।इजोयणाइदंडनिसरइश्त्ता तंजहारयणाणं वयराणं वेरुलियागं३ लोहियक्सा भरतनामावर्षक्षेत्रनेविषे दक्षिणाई भरत क्षेत्रने विषे राजग्टहनामानगरने विषे पोसहकरिवानी सालाने विषे पोसह सहित उपवास संयुक्तअभयकुमार त्रिणउपवासप्रते ग्रहौनेकरीने मुझनेमाहरोखरणकर तोयकोवे ठोथकोएकचित्तथको कारण कीश्र यभलोखल निश्चयसुने अभवकुमारपूर्वमित्र नासमीप प्रगन्यावो कल्पेतिहाजादूवो एहंदेवताविचारे विचारीने उत्तर ने पूर्वदिशिनामध्य भागप्रते एतलेईशानकूणप्रतेचावेचावीने तिहां वैकिय समुद्घातनोवै क्रियरूप करवाने श्रर्थेजीवनोव्यापारविशेषतेणेकरी समोहोक्षे पेप्रदेशप्रते व्यापारविशेषपरिणमे एतले तथारूपकरे संख्याताजोयणलगी दंडनीपरे दंडसरिखोऊ चोनीचोतिरिछोलाबोशरीरने
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy