SearchBrowseAboutContactDonate
Page Preview
Page 1351
Loading...
Download File
Download File
Page Text
________________ वाचनातरेयधिकमुपलभ्यते तत्रकलरिभियमहरततीतलतालवंसककुहाभिरामे सुत्तिकला:अत्यंतश्रवणहृदयहरा:अव्यक्तध्वनिरूपाः अथवाकलावंत परिमाणवंत इत्यर्थः रिभिता:वरघोलनाप्रकारवंत मधुरा: श्रवणसुखकरा.येतंबीतलतालवंशाः तेतथातत्रतंतीवी गातलतालाहस्तताला: चयवातलाहस्ता:ताला:कसिका: वंशावेगवदूहचतंत्रवादयःव लादिभिः शब्दधमॆविशेषता शब्दकारणत्वात्ते वहुणंसमणाणयजावसावियाणय होलणिज्जेजावअणुपरियट्टिस्मइकरलरिभिरमहरतंतितलताल वंसककुदाभिरामेसुसह्सु रज्जमाणारमंतिसोइदियवसट्टा१ सोइदियदुद्दतत्तणस्स अहएत्तिउ भास्य ग्यास्य पाचविषयसेवाने विषे अध्यवसायउपजावस्य तेसाधुसाधवीइहलोकाभवने विष घणाश्रमणसाधुसाधवीश्रावक श्राविकाने च्यारप्रकारनासंपने हौलनीयनिंदनीयहीलानिंदाकरिवायोग्यथाई तालगीजापरभवने विषं च्यारगतिसंसारमाहिप AME रिचमणकरस्य संसारनोचंतकरीनहौसके कलाक घणकानचित्तने हरणहारा अप्रकटशब्दरूपअथवाकलावंत परिमाणवंतरिभित तखरनीघोलनानाप्रकारवंत मधुरमीठाकानानेसुखनाकरणहरा एहवाजतंत्रीवीणातलतालानालोटा अथवातलतालोटातालाका 讓訓器法器器需諾米器端點點器器端端端器
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy