________________
जा-टी०
न्य नततोवरग्नादिविशेषणांपश्यतीति दोच्च पित्ति द्वितीयामपिवारामितिगम्यते सवइसावियंति पथान्देवगुरुद्रोधिकाभविष्यमि त्वयदिविकल्प नाख्यासीत्यादिकान् वाक्यविशेषान् श्रावितात्रोत्र णोपलंभिता शपथैर्वाश्राविताशपथश्राविता शपथशापितावाताक
देवीसेणिएणरणादोच्चंपितञ्च पिएवंवुत्तासमाणी णोबाढाइणोपरियाणद् तुसिणीयासंचितए ___णंसेणिएराया धारणोदेवीं सवहमावियकरश्त्ता एवंवयासौकिणतुमदेवाणुप्पिए अहमेयस्मत्र णिकराजा धारणीदेवीप्रतेबेवारत्रिणवार इमपूर्वोक्तरीते वोलावीकक्षतोडमोकिमतु हेदेवानुप्रियेहेदेविटूवलीआमणदूमणीथकी आर्तध्यानेकरीसहितस्य चिंतवेछे तोहीपिणधारणीदेवी अधिकराजाई बेवारतीनवार इमपूर्वोत्तरीते बोलावीथको आदरनक रेवोलेनही जाणेपिणनही पोतानोदुःखमणजणावतीयको अणबोलीछानीमौनकरीवेसीरहे तिवारपछीतेत्रोणिकराजावेवारतीन वारसोलावीथकीयणबोलती धारणीराणीप्रते सपथससप्रतेदेइनेकहे जोतारामननो संकल्पविकल्पसाचोजोनही कहेतोदेव गुल्नीद्रोहणौथायसिइत्यादि वचनविशेषसंभलावीचोलभादेड्नेकह्यो किमत'हेदेवानुप्रिये एनकहेछ तेस्योकारणले पदएमर्थ
关業器恭恭恭恭恭蒜器蒜蒜蒸养凝器蒸糕凝器
भाषा