SearchBrowseAboutContactDonate
Page Preview
Page 1174
Loading...
Download File
Download File
Page Text
________________ नोभक्षणमित्यर्थः य वगच्छेज्जामितिअभ्युपैति पुरापुराणाणमित्यत्र यावत्करणादेवंद्रष्टव्यंदुच्चिणाणंदुष्पडिक्क ताणंकडाणंपावाणं कम्मापावर्गफल वित्तिविसंतिययमर्थः पुरापर्वभवेपुराणानामतीतकालभाविना तथादशीर्ण दुश्चरितंहघावादनपारदार्यादितद्दे तुकानिकर्माण्यपिदुश्चीनिव्यपदिश्यते अतस्तेपामेवंदु'पराकातं प्राणिघातादत्तापहारादिसताना प्रकृत्यादिभेदेनपुराशब्दखेहसं * वंध:पापानाम पुण्यरूपाणा कर्मयाज्ञानावरणादीना पापकर्माशुभफलदत्तिविशेषं उदयवतनभेदंप्रत्यनुभवंतीविहरसिवत सेकप्य मालिघंहारियंअंकेणिवेसेइश्त्ता एवं बयासीअहोणंतुमपुत्ता पुरापुराणाणंजावपञ्चणुम्भवमाणौबिह रसितंमाणंतु मंपुत्ता उहयमणजावझियाहि तुमणपुत्तामममाहणसंसि विपुल असणं पाणंखाइमं कालनाकीधाहिंसातथाषावाद अदत्तादानपरस्त्रीयादितेहनासे विवाथकी दुर्णपाड याकीधाजे कर्मपापकारी अपुण्यरूपकमज्ञा नावरणादिकर्मानुपापकर्मयशुभफलवृत्तिविशेषउदयवर्त्तवानाभेदप्रतेंअनुभोगपतीछतीविचरेछहस्थकर तेकारणथकीहेपुत्रीतुम नमाझ्यिातध्यानसंकल्पविकल्प चिंतवेमादुःखमकरितहेपुत्री माहरीदानशालाने विषे माइरादानदेवानाघरने विषे विपुलघ 杰器諧器器梁諾諾器端諾點端端米諾號
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy