SearchBrowseAboutContactDonate
Page Preview
Page 1150
Loading...
Download File
Download File
Page Text
________________ मालियसागरस्सभारियत्ता एवरेमिनणंजाणह देवाणुप्पियाजुत्तंबापत्तंवा सलाहणिज्जवासरिसो वासंजोगोवातोदिज्जउणंसुकुमालियादारियासागरस्सदारगणतएणंदेवाणुप्पियाभणकिंदलयामोसु क मुलामालियाएतएणंसेसागरदत्त सत्यवाहेनिणदत्तं सत्यवाहं एवंवयासोएवंखलुदेवाणुप्पियासुकु मालियादारियाएगानायाइठ्ठा५ जावकिमंगपुणपासणयाएतंणोखलु अहंइच्छामिसुकुमालियाए । स्य प्रयोजनकारगाछतेकडो तियारिलतोजिगादत्तसार्थवाइ सागरदत्तसार्थवाहते पूमकहतोड्योगोप्रकारि निश्चड हेदेवानु । H प्रियताचरीपुत्रीयेटी भद्रास्त्रीनीअंगजातिपुत्री सकुमालिकामते गगरनीभार्यापणे वरंकुंमागुजोतुम्ह जाणो हेदेवानुप्रियहे न सागरदत्तयुगतोमिल्यों 'पाम्याकालपते पायु गुणवंतानेएपुत्रपात्र क्षिाघनीयप्रसंसवाकरवायोग्य सरिखोवाहाचभितरनोसंयो 1 गमिल्योछेद्योगापो सुकमालिकापुनीसागरवाल कपुत्रने तेकारणयकीहे देवानुभिय भगोकहोस्युगापुकान्यानेमुल्यसकुमालिका NE ने तिवारपछीतेसागरदत्तसार्थवाजिणदत्तसार्थवाचते इमकस्तोहयोपूमालुनिये हेदेवानमियमुकुमालिका वालिकावेटीएक 器器能選器是張繼器兼幾號幾器器是能器 歌崇器器深紫洲紫課業
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy