SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ भ्रमेणप्रमोदकृतौतमुफ्य नसर्यपुष्पगन्धमाल्यालंकारेगा सर्यस्य॑गदसनिनादेन व्यंगदानामौलनेन यःसंगतोनितरानादोमहान् घोषस नेत्यर्थः अल्प प्वपिाध्यादिप सर्व शब्दमस्तिष्टापतएया मध्यापूदीएमच्याजईए मच्याग्लेणंमध्यावरतरियनमग समगणवादएणयमकसमकं युगपदतएवयिगेपेगार संपपण्यपदभेरिभारिपरमुण्डडासमुरसमुद्गद दुचिनिगघोसनाइयरवेणं तववादीनानितरापोपोनिष|पोमणप्रयत्नोत्यादित:गन्दोनादितध्वनिमातमेतदृहयनक्षगोयोरयःमतयातेन सिंघाडेत्यादिसिंघा टकादीनामयंयिषःसिंघाटकंजलनपीजफग्नयिषःतदारुतिपययुक्त स्थानसिंपाटविपथयुस्थानविकंचतुष्पययुक्तस्वानंचतकवि पथभेदिचत्वरं चतर्मुखदेयकुलादिमापयोराणमार्ग.पयापथमातपायासितगंधोदकेनेपग्मित मसदासित सितत्यन्यथाशचिम् सित्तसचियसंमज्जितोवलितंजावमुगंधवरगंधिवटिभूय अतन्नोएमाणीत्रोणागरगोणंअभिणंदिज्ज मोगाधिपपिवसंमज्जिततपरोपरोनापोउपविगोग्रादिफेकलीप्पोनेनगरमायादयकीयीजापोराधियागगंधव * रप्रधानएण्यीगंधनीयातीयाटिममुपोषणठामिरगेवादन्छ एहपानगरमते 'अपलो सतीदेपतीयफीनगरमधीपणोकेपरिनंदनीस्तु
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy