SearchBrowseAboutContactDonate
Page Preview
Page 1128
Loading...
Download File
Download File
Page Text
________________ भंगनिंबोलितानाउयाउत्ति देवराणाजायाभार्याइत्यर्थः बिलमिवेत्यादिविलव रंध्रवपन्नगभूतेनसर्पकल्प न आत्मनाकरणभूतेन सर्वतदलावुशरीरकोष्ठ केनप्रक्षिपतियथाकिलपिलेसर्पयात्मानंप्रक्षिपति पार्खान्यसंस्पर्थन् एवमसौवदनकन्दरपार्खान्यसंस्पर्शन् • तसे यंखलुममंतंसालइयजावणेहावगाढंसयमेवाहारेत्तएममंचेवएणं सरौरगेणंणिज्जाउत्तिकट्ट, एवं संपेहेइश्त्तासुहपत्तियंपडिलेहेइश्त्ता सिसोवरिकार्यपमज्जेदत्तातंसालयंतित्तकडुयंबडणेहाव गाढं विमिवपणगभूएणंअप्पाणेणं सब्बंसरीरकोटसिपक्विवइतएणतस्मधम्मरुदस्सतंसालइयंजावणेहा जीयनोव धनोकरवुहोस्य थास्य कारणथकीश्रेयभलु निश्चे मुझने तेशरदकालन नीपनुती कडु उतुवडघणेचीगटें करीष्या * प्पएइवोतवडू पोतेजयापणाचारकरिवाभणी प्रवर्तुं तोभलुमाहरेएणशरीरकरी निर्जरोनिर्जराथाओ इमक होनेणेप्रकारें विचारविचारीने मुहपत्तीप्रतेपडिलेहेपडिलेडीने मायासहितसगलामाथाऊपरि कायशरीरप्रतेप्रमारजे पूंजेपूंजीकरीने तेशर दकालनेविषेनीपनु तीखुकडू वुघणुचीगट करीव्याप्यं एहवात'वडामते विलनीपरिछिद्रनीपरिपसगभूतेनक सर्प सरिखेअप्या
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy