SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्रा०टी० धारयःततस्तेषुउपवनेसु तथापरिश्यामिताः कृष्णीकृताःसाद्रमेषाच्छादनात् पाठातरेणपरिभ्यामिताः कृतप्रभाभ्रंशाः चन्द्रसूरग्रह १११ णायस्मिन्प्रनष्टाच नचत्रतारकप्रभायस्मि' स्तत्तथा तस्मिन्नवरतयेदूतियोगः इन्द्रायुधलचणोद्धवबद्धविपट्टो ध्वनपट्टो यस्मि तत्त यातत्त्रांबरतलेगगने उड्डीनबलाकापंक्तिशोभमान मेघटदं अंबरतले दूतियोगः तथाकारण्डकादीना पक्षिणांमानसस रोगमनादिम न्हकरपरिलियमत्तछप्पयकुसुमा सवलोलमधुरगुजंतदेसभा सु उववणेसुपरिभभामियचंदसूरगह गणपणट्टणक्सत्ततारगमहेंद्र दाउ हबद्धचिंधपट्टसिअंबरतले उड्डीणवलागपंतिसोभंतमेह चंदकारंड थयाषटपदभमराते कुसुमफूलना आसव मकरंदपरागते हनेविषे लोललंपटलाल चौथका मधुरमीठागु जंतगुंजता शब्दायमानक रताळे देशभागनेविषेके जेहनेएहवे उपवनधरनासमीपनेविषे वनखंडड तेकते तथाषणोमेघनाच्चाच्छादनथको परिभामियकीधो छेप्रभानोभ्र ंशनेणे मेघेएहवातेज रहितकीधा चंद्रमासूर्यचनेअनेग्रहना समूहजे हने विषे तथावलीपण नाठी केनचत्रतारानीम भाकांतिजेहनेविष मेहवरसते ते इंद्रायुधलक्षण द्रधनुषरूपवाध्यानोपरे बांध्योकेचिंधपट्टध्वजापटजेहनेविषळे जेअंवरतलआका स्रव भाषा 張張張業業業噐銎業業鍌業業
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy