SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ जाटो 業帶繫帶踪器器器諜器樂器器鬆滌器梁蒸號 कृत:कंठोगलोयस्मिन्सतथा सचासौकेकारववतंसुचत् बहिणेषमयूरेष तथाऋतुवशेनकालविशेषवलेनयोमदस्तन जनितंतरण सहचरीभिर्यवतिमयूरीभिःसहप्रत्तं प्रवर्तनयेपांतेतथा तेषुबहिणवित्यन्वयः नवःसुरभिश्चयःथिलिंध्रकुटजकदंबलक्षणानांपुष्याणां गन्धस्तेनयाधाणिस्त,प्तिस्तामचत्स गन्धोत्कर्षात्ताविधानेष्वित्यर्थः उपवनेषुभवनासन्नवनेषु तथापरतानांकोकिलानांयद्रतंरवोरि * भितंखरघोलनावत्तेनसंकुलानियान्युपवनानि तानितथातेषु उदाई तत्तिशोभमाना:रता इन्द्रगोपकाःकोटविशेषाः स्तोककानांचात रभिसिलिंपिकुडयकंदलकालंवगंधद्धणियुयं तसुउववणेसुपरहुयस्यरिभितसंकुलेसु उहाईतरत्तई तुनेवसेकालनेविशेषबलेकरीजेमदतेणेकरीजणियऊपनोतरुणीयुवांनसहचरीसंघातेचाले एहवीमयरीमोरडीतेहसंघातेप्रवतेछनाच • वोकलानोकरवोजेमोरानेएहवाहर्षवंतऋत्य करतामोरङ तेथकेतथानवासरभिगंवजेशिलिंधछत्राकारछनडाकुटजशक्षकंदलरक्षकदं बनामारक्षतेहनाफूलनाजेगंधतेणेकरी जेट्वणिंध्राणिटप्तितेप्रते मूकताछेउत्कष्टागंधप्रतेकरताछे जेफलजेहनेविष एक्वेअत्यंतगं धघ्राणिमकतेछते उपवनहंतेछते घरनेढ़कडोवनखंडहतेथके तथापरतपरभृतकोकिला तेहनारतजेरवशब्दरिभितखरनीयो 器樂器綜然米諾識諾諾諾諾器端點器端端 भाषा १०
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy