SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ प्रा.टी. १०७ सूत्र भाषा निपातः पतनं तेननिर्वापितंशीतलीकृतं यत्तत्तथातस्मिन्निर्वापितशब्दाच्च सप्तस्य कवचनला पोहभ्यः कश्चिन्नित्याह मेदिनीत लेतथाह रितकानां खटणानायोगणः सएवकंचुकोयत्राच्छादकत्वात्तत्तथातत्रपल्ल वियत्तिदूह सप्तमीबन्डवचन लोपोदृश्यः ततः पल्लवितेषुपाद पगणेषुवल्लौवितानेषु प्रसारितेषु जातप्रस रेष्वित्यर्थः तथाउन्न तेषुभूप्रदेशेष्वितिगम्यते सौभाग्यमुपगतेषु अनवस्थित जलत्वेनाकर्दम त्वात्पाठान्तरे नगेषुपर्वतेषु नदेषुवाइदेषु तथावैभाराभिधानस्यगिरेः येप्रपाततटाम्भृगुतटाःकराश्च पर्वतैकदेशास्तभ्योयेविमुक्ताः प्रवृत्तास्तेतथा तेषुकेषु उष्मरेड तिनिर्झरेषु त्वरितप्रघाषितेनयः पलाट्टत्तिप्रवृत्त: उत्पन्नः फेनस्त नकुलं व्याप्तं सकलसंति कालुष्य' णितलेहरियगणकंचुए पल्लवियपायवगणेसु उज्म रेसुतुरियमहा बियपलोट्टफेणाउलं सकलु जल लीभतकीधोके जेतेएहवामेदिनीतल४थवीतलनेविषे एतले टथवीशीतल घयेथके हरीयानीलानाकाटणा तेहनाने गणसमूहतेरू पीयोपहस्योछेकंचूस्रोजेणीदू ं तथापाल व्यापच वंतकूंपलीवंतथयाछे पादपरततेम्क्याप्रवर्त्त्या एतलेपांणीनाप्रवाहवहेछे हवापर्व नानीभरणाझरतेथके तथातुरियऊतावला प्रधावितदोडतोचावतोनेपाणीतेणेकरीनेपल टप्रवत्र्थ्यो ऊपनोजेफेन फीणते याकुल *****
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy