SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे तीर्थकरसत्कर्मोपसर्ग निरये निवारयति सुराः । षण्मासायुष्कशेषे स्वर्गे अम्लानमालांकः ॥ १९५ ॥ तित्थ । तीर्थसत्कर्मणां जीवानामुपसर्ग निरये निवारयति सुराः षण्मासायुःशेषे स्वर्गे अम्लानमालांकः ॥ १९५ ॥ अथ तेषां देहविलीनप्रकारमाह;अणवसगाउस्से पुण्णे वादाहदब्भपडलं वा । णेरइयाणं काया सव्वे सिग्धं विलीयते ॥ १९६ ॥ अनवय॑स्वकायुष्ये पूर्ण बाताहताभ्रपटलमिव । नैरयिकाणां कायाः सर्वे शीघ्रं विलीयते ॥ १९६ ॥ अणवट्ट । छायामात्रमेवार्थः ॥ १९६ ॥ अथ तैरनुभूयमानदुःखभेदानाह;.खेत्तजणिदं असादं सारीरं माणसं च असुरकयं । भुंजति जहावसरं भवद्विदीचरिमसमयोत्ति ॥ १९७ ॥ क्षेत्रननितं असातं शारीरं मानसं च असुरकृतम् । भुंजते यथावसरं भवस्थितेश्वरमसमयांतम् ॥ १९७ ॥ खेत्त । अंतं पर्यंतं । छायामात्रमेवार्थ ॥ १९७ ॥ अथ प्रतिपटलं तदायुर्जघन्योत्कर्ष गाथात्रयेणाह;पढमिदे दसणउदीवाससहस्साउगं जहण्णिदरं । तो णउदिलक्ख जेठं असंखपुवाण कोडी य ॥१९८॥ प्रथमेंद्रके दशनवतिवर्षसहस्रायुष्कं जघन्येतरत् । ततः नवतिलक्षं ज्येष्ठं असंख्यपूर्वाणां कोट्यश्च ॥ १९८ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy