SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे अग्गि । अग्निभयाद्धावंतः मन्यमानाः शीतलमिति पानीयं ते नूतननारका वैतरणी प्रविश्य क्षारोदकदग्धसर्वांगाः संतः ॥ १८८ ॥ अथ ते पुनः किं कुर्वतीत्यत आह;उहिय वेगेण पुणो असिपत्तवणं पयांति छायेत्ति । कुंतासिसत्तिजटिहिं छिज्जते वादपडिदेहिं ॥ १८९॥ उत्थाय वेगेन पुनः असिपत्रवनं प्रयांति छायति । कुंतासिशक्तियष्टिभिश्छिद्यते वातपतितैः ॥ १८९ ॥ उहिय । तत्रेति शेषः । छायामात्रमेवार्थः ॥ १८९ ॥ अथ तेषां बहिदुःखसाधनमाह;लोहोदयभरिदाओ कुंभीओ तत्तबहुकडाहा य । संतत्तलोहफासा भू सूईसदुलाइण्णा ॥ १९० ॥ लोहोदकभरिताः कुंभ्यः तप्तबहुकटाहाश्च । संतप्तलोहस्पर्शा भू: सूचीशाडुलाकीर्णा ॥ १९० ॥ लोहो । छायामात्रमेवार्थः ॥ १९ ॥ अथ क्षेत्रस्पर्शजदुःखं दृष्टांतमुखेनाह;विच्छि यसहस्सवेयणसमधियदुक्खं धरित्तिफासादो। कुक्खक्खिसीसरोगगछुधतिसभयवेयणा तिव्वा॥१९१॥ वृश्चिकसहस्रवेदनासमधिकदुःखं धरित्रीस्पर्शात् । कुक्ष्यक्षिशीर्षरोगगक्षुधातृषाभयवेदना तीव्राः ॥ १९१ ॥ विच्छिय । स्यादिति शेषः । छायामात्रमेवार्थः ॥ १९१ ॥ अथ ते किं भुंजते इत्यत आह;सादिकुहिदातिगंधं सणिमय्यं मट्टियं विभुंजंति । घम्मभवा वंसादिसु असंखगुणिदासुहं तत्तो ॥ १९२ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy