SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे- .. जोयणसत्तसहस्सं असंखवित्थारजुत्तणिरयाणं । अंतरमवरं णेयं जेट्ठमसंखेज्जजोयणयं ॥ १७६ ॥ योजनसप्तसहस्रं असंख्यविस्तारयुक्तनिरयाणाम् । अंतरमवरं ज्ञेयं ज्येष्ठमसंख्येययोजनकम् ॥ १७६ ॥ . जोयण । योजनसप्तसहस्रं असंख्यविस्तारयुक्तनरकाणां तिर्यगंतरमवरं ज्ञेयं ज्येष्ठमसंख्येययोजनकम् ॥ १७६ ॥ अथ तेषां विलानां संस्थानादिकं निरूपयति;वज्जघणभित्तिभागा वट्टतिचउरंसबहुविहायारा। णिरया सयावि भरिया सविदियदुक्खदाईहिं॥१७७॥ वज्रधनभित्तिभागा वृत्तत्रिचतुरस्रबहुविधाकाराः । निरयाः सदापि भृताः सर्वैद्रियदुःखदायिभिः ॥ १७७ ॥ वज । वज्रधनभित्तिभागा वृत्तव्यस्रचतुरस्रबहुविधाकारा निरयाः सदापि भृताः सर्वेन्द्रियदुःखदायिभिर्द्रव्यैः ॥ १७७ ॥ __ अथ तत्रस्थदुर्गधं दृष्टांतमुखेन निर्दिशति;मज्जारसाणसूयरखरवाणरकरहहत्थिपहुदीणं । कुहिदादहिदुग्गंधा णिरया णिचंधयारचिदा॥ १७॥ मार्जारश्वसूकरखरवानरकरभहस्तिप्रभृतीनाम् । कुथितादतिदुर्गंधा निरया नित्यांधकारचिताः ॥ १७८ ॥ मज्जार । छायामात्रमेवार्थ ॥ १७८ ॥ अथ तत्रोत्पद्यमानजीवान् तदुत्पत्तिस्थानं च निर्दिशति;उप्पज्जति तहिं बहुपरिग्गहारंभसंचिदाउस्सा। . उद्दादिमुखायारेसुवरिल्लुववादठाणेसु ॥ १७९॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy