SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ७६ त्रिलोकसारे छ ९ । १२ । २१ । छ १२ । १६ । २८ इत्यादि प्रत्येकं षडूंभिर्मागे कृते T । इत्यादि कोशानां बाहुल्यं इंद्रक १ । । । ३ । २ । ३ । २ । ई । श्रेणीबद्धप्रकीर्णकानाम् ॥ १७१ ॥ अथेंद्रकप्रभृतीनां व्यवधानप्रमाणमाह;पदराहय बिलबहलं पदरद्विदभूमिदो विसोहित्ता । रूऊणपदहिदाए बिलंतरं उड्डूगं तीए ॥ १७२ ॥ प्रतराहतं बिलबाहल्यं प्रतरस्थितभूमितः विशोध्य । रूपोनपदहृतायां बिलांतरं ऊर्ध्वगं तस्याः ॥ १७२ ॥ - पदर । प्रतरा १३ हतं बिलबाहल्यं इंद्रक १ श्रेणीबद्धप्रकीकानां बाहुल्यं १३ । ३ । चतुःक्रोशानां एकयोजने इयतां क्रोशानां किमिति संपात्य योजनं कृत्वा तत् । १३ । १२ प्रतरस्थितभूमितः उपर्यधः सहस्रसहस्रयोजन हीनाशीतिसहस्रे ७८००० तथा हीनबत्तीस ३०००० मट्ठावीसादि २६००० सहस्रे च समानछेदेनापनीय ३११९८० श्रेणीबद्धं चतुर्भिरपवर्त्यपनीय २३३९८७ प्रकीर्णकं समच्छेद• नापनीय १३५०९ रूपन्यूनपद १२ हृतायां सत्यां ११९८७ । २३३९८७ तत्पृथिव्या ऊर्ध्वगं बिलांतरं भवति ॥ १७२ ॥ अथोपरिमाघस्तनपटलयोरंतरं निरूपयति ; १४४ उवरिमपच्छिम बडला हिट्टिमपढमिलपत्थरंतरमं । रज्जू तिसहस्सूणिदधम्मा वसुदवपरिहीणा ॥ १७३ ॥ उपश्मिपश्चिमपटलात् अवस्तनप्रथमप्रस्तरांतरका | रज्जुः त्रिसहस्त्रोनितघर्मा शोदयपरिहना ॥ १७३ ॥ उघरिम । उपरिमपश्चिमपटलात् अधस्तनप्रथमपटलांतरगा रज्जुः । -सा कथंभूता ? धर्मोपरिमचित्रासंबद्धधर्मापश्चिमपटलाघस्तन सहस्रं वंशा
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy