SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे भूमौ ३८८ मुखे च २९२ यथासंख्येन विगतैकं पदं १२ चय ८ गुणितं ९६ ऋणे धने च कृते २९२ । ३८८ मुखभूमी स्यातां । तयोर्योगे ६८० दलिते ३४० पद १३ गुणिते ४४२० प्रथम पृथ्वीश्रेणिबद्धसंकलित पदधनं भवति । इंद्रकसहितमेवामानेतव्यं ४४३३ । समस्त पृथ्वीश्रेणी बवानयनेप्येवमेवानेतव्यम् । तत्र मुखं ५ भूमिः ३८९ ॥ १६३ ॥ ७२ इंद्रकश्रेणीबद्ध प्रमाणानयने संकलितसूत्रमाह; - पदमेगेणबिहीणं दुभाजिद उत्तरेण संगुणिदं । पभवजुदं पदगुणिदं पदगणिदं तं विजणाहि ॥ १६४ ॥ पदमेकेन विहीनं द्विभक्तं उत्तरेण संगुणितं । प्रभवयुतं पदगुणितं पदगणितं तत् विजानीहि ॥ १६४ ॥ पद । पदं १३ एकेन हीनं १२ द्वाभ्यां भक्तं ६ उत्तरेण संगुणितं ४८ प्रभव २९२ युतं ३४० पद १३ गुणितं ४४२० तत्संकलितपदगणित मिति विजानीहि । एवं द्वितीयादि सर्वपृथिव्यामानेतव्यं ॥ १६४ ॥ अथ प्रकारांतरेण संकलितानयनमाह;पुढविंदयमेगणं अद्धकयं वग्गियं च मूलजुदं । अट्टगुणं चउसहितं पुरविंद यताडियं च पुढविश्धणं १६५ पृथ्वीद्रकमेकोनं अर्धकृतं वर्गितं च मूलयुतम् । अष्टगुणं चतुः सहितं पृथ्वींद्रकताडितं च पृथ्विधनम् ॥ १६५ ॥ पुढविं । पृथ्वींद्र कसंख्या १३ एकोनां १२ संस्थाप्य अनेन हानिवृद्ध्योरभावात् प्रथमपटले चयशलाका प्ररूपिता । अर्धीकृतां चयशलाक ६८ स्थापयेत् । अनेन सर्वत्र पटलेषु रूपोनमच्च्छार्धमात्र्यश्वयशलाका: समीकृता जाता इति अद्धकय मित्युक्तं । वग्गियं च अत्र
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy