SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ४०२ त्रिलोकसारे वंदण । तानि चैत्यालयानि पुनर्वदनाभिषेकनर्तनसंगीतावलोकनमंडपैयुतानि क्रीडनगुणनगृहैश्च विशालवरपट्टशालैश्च युतानि भवंति ॥१००९॥ सांप्रतं प्रथमद्वितीयशालयोरंतरालस्वरूपमाह;- . सिंहगयवसहगरुडसिहिंदिणहंसारविंदचकधया । पुह अट्ठसया चउदिसमक्कक्के अट्ठसय खुल्ला ॥ १०१०॥ सिंहगजवृषभगरुडशिखींद्विनहंसारविंदचक्रध्वजाः । पृथक् अष्टशतानि चतुर्दिशमेकैकस्मिन् अष्टशतं क्षुल्लाः ॥१०१०॥ सिंह । सिंहगजवृषभगरुडशिखविनहंसारविंदचक्रध्वजाः पृथक् पृथगष्टोत्तरशतानि । एवं प्रत्येकं चतुर्दिक्षु भवंति । अत्रैकैकस्मिन् मुख्यध्वजे अष्टोत्तरशतक्षुल्लकध्वजा भवंति ॥ १०१० ॥ द्वितीयप्राकारप्राकारबाह्ययोरंतरालस्वरूपं गाथात्रयेणाह;चउवणमसोयसत्तच्छदचंपयचूदमेत्थ कप्पतरू । कणयमयकुसुमसोहा मरगयमयविविह पत्तड्डा॥१०११॥ चतुर्वनमशोकसप्तच्छदचंपकचूतमत्र कल्पतरवः । . कनकमयकुसुमशोभाः मरकतमयविविधपत्राढ्याः ॥ १०११ ॥ चउ । अशोकसप्तच्छदचंपकचूतमयानि चत्वारि वनानि संति । अत्र पुनः कनकमयकुसुमशोभिताः मरकतमयविविधपत्राढ्याः कल्पतरवश्च संति ॥ १०११॥ वेलुरियफला विदुम विसालसाहा दसप्पयारा ते । पल्लंकपाडिहेरग चउदिसमूलगय जिणपडिमा॥१०१२॥ वैडूर्यफला विद्रुमविशालशाखाः दशप्रकारास्ते । पल्यंकप्रातिहार्यगाः चतुर्दिशामूलगता जिनप्रतिमाः ।। १०१२ ।। वेलुरिय। ते च पुनः वैडूर्यफला विद्रुमविशालशाखाः दशप्रकाराः स्युः । तत्रैव वने पुनः पल्यंकप्रतिहार्ययुक्तचतुर्दिमूलगतजिनप्रतिमाः ॥१०१२॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy