SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ४०० त्रिलोकसारे मूलग । तत्तरुमूलगतपीठनिषण्णाश्चतुर्दिक्षु चतस्रः सिद्धतरुमूले सिद्धप्रतिमाश्चैत्यतरुमले जिनप्रतिमाः संति । तत्पुरतः पीठे विविधवर्णनका महाकेतवस्तिष्ठति ॥ १००२॥ सोलुदय कोसवित्थडःकणयत्थंभग्गगा हु रयणमया । चित्तवडछत्ततिदया बहुगा जणणयणमणरमणा १००३ षोडशोदयाः क्रोशविस्ताराः कनकस्तंभारगा हि रत्नमयाः । चित्रपटछत्रत्रितया बहुका जननयनमनोरमणाः ॥ १.०३ ॥ सोलुदय । षोडश १६ योजनोदया एककोशविस्ताराः केतूनां कनकस्तंभाः तेषामग्रगा रत्नमया बहुकाः जननयनमनोरमणाश्चित्रपटछत्रत्रया शोभते ॥ १००३॥ तप्पुरदो जिणभवणं तच्चउदिस विविहकुसुम चउ दहगा दसगाढसयदलायदवासा मणिकणयवेदिजुदा॥१००४॥ तत्पुरतः जिनभवनं तच्चतुर्दिा विविधकुसुमाः चत्वारो हृदाः । दशावगाधशतदलायतव्यासाः मणिकनकवेदीयुताः ॥ १००४ ॥ तप्पुर । तद्ध्वजात्पुरतो जिनभवनमस्ति तस्य चतुर्दिक्षु विविधकुसुमा दशयोजनावगाधाः शतयोजनायतास्तदर्ध ५० व्यासा मणिकनकवेदीयुताश्चत्वारो ह्रदाः संति ॥ १००४॥ पुरदो सुरकीडणमणिपासाददु होति वीहिपासदुगे । पण्णुदय दलंवासो तप्पुरदो तोरणं होदि ॥१००५॥ पुरस्तात् सुरक्रीडनमणिमयप्रासादद्वयं भवंति वीथिपार्श्वद्वये । पंचाशदुदयं दलव्यासं तत्पुरतस्तोरणं भवति ॥ १००५ ॥ पुरदो । ततः पुरस्ताद्वीथीपार्श्वद्वये पंचाश ५० योजनोदयं तद्दल २५ व्यासं सुरक्रीडममणिमयप्रासादद्वयं भवति । तस्य पुरस्तोरणं भवति ॥ १००५ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy