SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ૨૮ त्रिलोकसारे ससुगंधः सर्वगंधः अरुणसमुद्रे इति प्रभू द्वौ द्वौ । द्वीपसमुद्रे प्रथमः दक्षिणभागे उत्तरे द्वितीयः ॥ ९६५ ॥ ससुगंध । अरुणसमुद्रे नायको ससुगंधसर्वगंधौ इति द्वीपे समुद्रे व दौ धौ प्रभू भवतः । तत्र दक्षिणभागे प्रथमोक्तः स्यात् उत्तरमागे द्वितीयोक्तः स्यात् ॥ ९६५॥ इदानीं नंदीश्वरद्वीपं सविशेष प्रतिपादयन् तावत्तस्य बलयव्यासमाह;आदीदो खलु अट्ठमणंदीसरदीववलयविक्खंभो। सयसमहियतेवट्ठीकोडी चुलसीदिलक्खा ये ॥ ९६६ ॥ आदितः खलु अष्टमनंदीश्वरद्वीपवलयविष्कंभः । शतसमधिकत्रिषष्ठिकोटिः चतुरशीतिलक्षश्च ॥ ९६६ ॥ आदीदो । जंबूद्वीपादारभ्याष्टमनंदीश्वरद्वीपवलयविष्कंभः शतसमधिकत्रिषष्टिकोटिचतुरशीतिलक्षयोजनप्रमितः खलु १६३८४००००० एतावत्कथं नंदीश्वरद्वीपसहितप्राक्तनद्वीपसमुद्राणां संख्या ? १५ पदं कृत्वा रूअणाहियपदमित्यादिना कृते सति भवति ॥ ९६६ ॥ अथात्र दिक्चतुष्ठयस्थितानां पर्वतानामाख्यां संख्यामवस्थानं च निरूपयति;-- एक्कचउक्टुंजणदहिमुहरइयरणगा पडिदिसम्हि । मज्झे चउदिसवावीमज्झे तब्बाहिरदुकोणे ॥ ९६७ ॥ एकचतुष्काष्टांजनदधिमुखरतिकरनगाः प्रतिदिशं । मध्ये चतुर्दिवापीमध्ये तबाह्यद्विकोणे ॥ ९६७ ॥ एक्क । प्रतिदिशं मध्ये चतुर्दिवस्थवापीमध्ये तदापीबाह्यदिकोणे चं यथासंख्यं एक चतुः ४ काष्टसंख्याकाः अंजनदधिमुखरतिकराख्याः नगा नंदीश्वरद्वीपे ज्ञातव्याः ॥ ९६७ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy